पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/138

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ शोफाध्यायः ] । इस्लायुर्वेदः । १२७ पित्तशोफे मया राजन्यदुक्त लिङ्गभेषजम् । तत्सर्वं यत्नतो विद्यादभिघाते चिकित्सकः ॥ इत्यागन्तुशोफः ॥ श्वयथुर्वेिषसंछष्टो यस्य नागस्य जायते । (*तस्य मन्त्रौषधैः कार्यः पूर्वोद्दिष्टैः क्रियापथः ॥ १ ॥ क्षीणशोणितमांसस्य श्वयथुर्येस्य ज्ञायते । ) पथाऽग्निबृंहणं तस्य सम्यग्भवति साधनम् ॥ २ ॥ मन्यागतं श्लेष्मशोफं सांनिपातिकमेव च ॥ वातावैच्छिन्नशोफं तु स्वेदैः पूर्व समाचरेत् ॥ ३ ॥ अनन्तरं प्रेच्छ(योञ्छं)पित्वा पतिसंचूर्णेयेत्ततः । पानभोजनमप्यस्य लवणाम्लं विवर्जयेत् ॥ ४ ॥ आहारेस्तिक्तकटुकै: कषायेः समुपक्रमेत् ॥ पाचौण्डकोशं नाभिं च पेन संछाद्य तिष्ठति ॥ ५॥ कफवातात्मकस्तेन शोफोsवच्छिश्नसंज्ञितः । अत:परमसाध्यान्वक्ष्याम: ॥ तत्र गुदमन्याकण्ठगलकपोलनृाभिमेढूजघनपेचकाण्डकोशसगदाष्टीव्येषु पस्य शोफ उत्पयते न च पक्सकबलकुबलप्रोजनान्यभिनन्दति, उत्पन्नारि ष्टश्च वारणः, तमसाध्यं विद्यात् । तेषां पदेशैकविभागजीवोत्सर्गकालप्रमाणं लक्षणज्ञानं च प्रुथक्छृथग्विभागतः सामान्येन चारेिष्ठज्ञाने वॆक्ष्यते । तत्र श्लोक:(काः) .रिष्ठमानं तु मातङ्गं दृष्टैव परिवर्जयेत् ॥ साध्यं तु साधपेद्वेद्यः शान्नोद्दिष्टेन कर्मणा । विश्रा(स्रा)ढपमाणश्वयथोर्जलं यस्मात्प्रवर्तते । कदलीस्कन्धशोफं तु तमसाध्यं विनिर्दिशेत् ॥ विधाकवलपासानामद्वेष्टा हृष्टमानसः । सम्यग्जानाति संज्ञां च (.तादृक्शोफोsपि सिध्यति ॥ f ” “” कदलीस्कन्धश्वेति निरायतः । शोफस्तत्प्रतिरूपेण कदलीस्कन्धनं विदुः ॥ •धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके । ”द्वयोरपि ख. ग. पुस्तकयोरक्षरपञ्चकं श्रुटितं नोपलभ्यते । १क.°वच्छन्न°।२ क. प्रयाच्छत्वा।ग, पृच्छायेत्वा। ९क.”देशैर्वभा°।४क.वक्ष्यन्ते।