पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/137

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ पालकायमुनिविरचितो- [१ महारोगत्पिने अजमोदा विडङ्गानि दन्ती चापि शतावरी ॥ नीलोत्पलानि द्राक्षा च विशल्या देवदारु च ॥ १० ॥ मरिचानि च पिष्टानि घृतेन सह पाचयेत् ॥ पानमभ्यञ्जनं चैव सर्पिषा तस्य कारयेत् ॥ ११ ॥ ) पिप्पली सैन्धवं चैव तृ(त्रि)वृद्दग्धा तथैव च ॥ पी(पे)षयेत्कल्कपिष्टानि गोमूत्रेण तु संव्रजेत् ॥ १२ ॥ सैन्धवेनाथ तं भूयो लवणेनैव चूर्णयेत् ॥ विरेचनीयं देयं स्यान्नागं विज्ञाय वषमेत: ॥ १३ ॥ विरिक्तमथ विज्ञाप च्युतदोषमनेकधा ॥ (*संस्कृतेर्मेत्स्यमांसैश्च यवागूं पाययेत्ततः ॥ १४ ॥ मत्स्यमांसरसैश्चैव तं नागमनुपाययेत् ॥ नित्यं पाने च सेके च देयमस्मै मुखोदकम् ॥ १५ t) fपिप्पल्यः सारिवा चैव त्रिफला देवदारु च ॥ मृद्वीकाश्चापि संहृत्य कल्कपिष्टानि कारयेत् ॥ १६ ॥, घृतमण्डे समालोड्य पाचयेन्मृदुवद्विना ॥ वातशोणितशान्त्यर्थ कार्य.तेनानुवासनम् ॥ १७ ॥ अथवा स्थापनं कार्य रोगशान्त्यर्थकारणम् । याप्यस्यैव क्रिया प्रोक्ता वातशोणितशोफजा ॥ १८ ॥ इति गात्रजशोफः ॥ अथाऽऽगन्तुशोफः | शरशक्त्यसितोमरपरश्वधपरशुभिण्डिपालदण्डदन्तप्राजनांनामभिघातादत्यापतचिरनिबन्धनाद्घृष्टदष्टाग्निदग्धाश्मलोष्टाभिघातान्मिथ्याशन्नोपचारादेवमादिभिरन्यैश्चाभिघातैवोरणानां श्वयथुरांभनिवॆर्तते । तस्य पित्तश्वयथुवद्वेदना लिङ्गमिति निर्दिशेत् ॥ चिकित्सितं बास्य स्नेहपानभोजनाभ्यङ्गपरिषेकपदेहैः कार्यम् । पूर्वोद्दिष्टः क्रियापथश्च । शोणितमोक्षणं च पित्तश्वयथुचिकित्सितं कुर्यात् । ब्रैणं चास्य द्विव्रणीयोपचारेणोपक्रमेत् ॥ भवति चात्र श्लोक:

  • धनुराकारमध्यगतः पाठः कपुस्तके न । । इतः पूर्व कपुस्तके सैन्धवेनाथ संभूयो लवणेनैव चूर्णयेत्’ इत्यधिकः पाठः ।।

१ क. °नाभि° । २ क. °भिवर्धते । ३ ख. °थुवचिकि° । ४ क. ख. वणश्वास्य । -