पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/135

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* - t १२४ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने दद्यात् । शृङ्गवेरहरिद्राद्रर्यापष्पलीडिङ्गङ्किपुनर्नवाकल्कट्टैि सलवणैस्तेलाम्यक्त प्रलेपयेत् ॥ प्रलेपश्च पिप्पलीशृङ्गवेराजमोदकुष्ठतगरदेवदारुवचातालीसपत्रहरिद्रातिविषाचविका(भिः) स्तिर्मूत्रॆश्लक्ष्णपिष्ठा(भि:) द्युक्तसंयुक्तान(भिः) कार्या(र्यः) सपञ्चलवणमरिचपिप्पलीशृङ्गवेराजमोदचित्रकविडङ्गवचागृहधूम(प)हरिद्राभिः प्रलेपयेत् । अथवा-अर्कवरुणकरवीरतीक्ष्णगन्धालवणैस्तैलाभ्यतं प्रलेपयेत् । स्वेदैश्च पूर्वोक्तैः स्वेदयेत् ॥ तत्र श्लोकः कवलैः कटुकैस्तीक्ष्णैस्तथा तीक्ष्णैश्च भोजनैः । प्रच्छन्नेः स्वेदृनैश्चैव कफशोफं प्रसाधयेत् ॥ इति कफशोफः ॥ साँनिपातिकशोफश्व सर्वशोफसामान्यलिङ्कान्वितो भवति । तस्य संर्वशोफसामान्यप्रतिक्रिपां कुर्यात् ॥ तत्र श्लोक: एतेरेवोषधैः सैर्वेः श्वयथुं सांनिपातिकप्य् ॥ साधयेत्कुशल: सम्यग्यथायोगं चिकित्सकः । इति सांनिपातिकशोफः ॥ अथ रुक्षोष्णाम्ललवणकटुकतीक्ष्णरंसातियोगादुष्णे चातिमात्राध्वकर्मप्रयोगादतिकमैसेवनाचाम्रक्षकुपितं स्तिनः मुकुमारं स्निग्धं महान्तं शोफं सोष्माणमुपजनपत् ि॥ तेन स गजः शूनो रक्ताभश्च भवति, उष्णद्वेषी सलिलग्रासं नातिप्रसक्तमुपेयुङ्गे । पित्तशोफलिङ्गन्वितश्व भवति । तस्मै मधुरमृदुर्शीतन्निग्धानि भोजनॄानि दद्यात् । प्रलेपैश्च पूर्वोक्तैः शीतैः प्रलेपयेत् । अथवा किंशुकपियालसर्जर्तिन्दुकीनां त्वग्भिः कल्कपिष्टाभिर्वृतगुडयुक्ताभिः प्रलेपयेत् । (*:एतां त्वचं संस्कृत्य कृतवेधनत्वचा सम्यक्संक्षुद्य द्वैिगुणेनाम्भसा सहाधिश्रयेत् । अर्धावशिष्टेन चानेन काथेन घृतं पक्त्वा तेन पानमभ्यङ्गं च दद्यात् । पूर्वमेव घृतेनाभ्यज्य शोणितमोक्षणं च कुर्यात् । । मोक्षितशोणितस्य च पलाशसर्जार्जुनतिन्दुक्यसनमधूकामलकविभीतकतिनिस' * धनुराकारमध्यस्थपाठः कपुस्तके न ॥ नु' । ९ क. शून्यो । ६ क. °पभुङ्गे ।