पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/134

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ शोफाध्यायः ] इस्लयायुर्वेदः । jk १२३ विषाः कल्र्कापिष्टाः शूगालमकरशिथुमारशशकमांसै: स्नेहँ पाचयित्वा प्रलेपयेत् । अथवा प्रपौण्डरीकदेवदारुपयोत्पलकुमुदकहलारसृनिषण्णककुवलयतामरसैः क्षीरपिष्टैर्घृतयुकैः पलेपयेत् । चन्दनोशीरसारिवाकुशमूलधत्तूरैः क्षीरपिधै सर्पिःस्रिग्धै: प्रलेपपेत् । अथवा--पद्मकोशीरमधुकशूङ्गाटकेक्षुवालिकानलनलिनकुमुंदकदलीमूलैः कुवलपकरवीरोत्पलकह्लारवर्धमानकवेतसक्षीरवृश्वयुनिषण्णकैः क्षीरपिष्टैंधिसंयुक्तै: सततमनुलेपनं कारयेत् । शिरस्थांश्च पथापोर्ग नवान्कुम्भान्वारिपूर्णान्परिश्रा(खा)वपेत् । जलार्द्रश्व तालद्दन्तैबीजयेत् । पूर्वाह्णे चैनं मधुशर्करातुगाक्षीरीकाकोल्यादिसिद्धं सर्पिः पापपेत् । गात्राण्यस्याभ्यञ्जयेत् । पिचुमन्दमेलककुशगडूच्पारग्वधपटोलीशतावरीमृद्वीकाश्च संहृत्य जलद्रोणेऽपि विपाच्य चतुर्भागावशिष्टं काथं सशर्करं पापयेत् । शाल्योदनं लावतित्तिरिक्रकरकुंकुंटकपिञ्जलानां रसेन घृतयुक्तेन भोजयेत् । पृष्टिपण्र्यंशुमतीफणिजकसारिवानिर्युहपकेन वा मुद्गयूषेण घृतस्निग्धेन भोजयेत् । स्थानं चास्प शताभिरद्भिः सेचयेत् । नानाविधसुरभिकुसुमोपकीर्णा च शालां क़ारयेत् । यवसान्यस्मै हरितमृदूनि मधुरंविपाकानि दद्यात् । बहिश्वास्य शालायाः शय्याभागं कारयेत् । न वाचं कटुकां ब्रूयात् । न चैनं आजनाङ्कुशदण्डेरभिहन्यात् । मनश्वास्पृ वंशवीणादिभिगींतघोषेश्व प्रसादपेत् । ब्राह्मणानि सामानि पाठयेत् । तत्र क्षेोक: तीव्रो झेष भ्रंशं व्याधिः श्वयथुः पित्तसंभवः । तस्माद्यत्नेन वेद्यस्तु रोगमेनं प्रसाधयेत् ॥ इति पित्तशोफः । শুখা शिशिरमधुभोजनादांर्तपोगादव्यायामाच कफः संप्रवृद्ध आध्मातमिक कठिनघनशीतलूक्ष्मवियुक्तं श्वयथुमुपजननेति ॥ स पाण्डुः शीतः स्निग्धो महान्कठिनश्च भवति । ततस्तेन व्याप्तः संभवति गण्डुभिः स्निग्धसंस्थानैः स्तब्धगात्रोऽपहृष्पद्रमा स्वप्नशीलश्च भवति वारणः। तस्य कण्डूरत्यर्थं भवति । उष्णमभिनन्दति । शीतद्वेषी भोजनं नाभिनन्दति। गम्भीरवेदी च भवति । ولي तस्य चिकित्सितं व्याख्यास्यामः। कटुतिक्तकषायतीक्ष्णोष्णानि भोजनानि १ क. “मुदिनीमू° २ क. "कुकुट° ३ क. शालानां । ४ क. ०{तरोगा” । १ ख. °यति । स ।