पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० पालकाणयुनििरिचितो- [ १ महारोगस्थानेतत्र-मन्याशोको मन्ययोर्भवति । सगदाशोफ: सगदयोर्भवति । द्रोणीक” शोफ उरोद्रोण्या(म् भवति ।) अवच्छिन्नशोफोऽण्डकोशे (*पायी नाभ्यां च भवति । गान्नशोफो गात्रापरयोर्भवति । शाल्यलीस्कन्धशोफो बाह्वन्तरेभवति । कदलीस्कन्धशोफः स्कन्धे भवति ॥ तत्र यौ कदलीशाल्मलीस्कन्धशोफौ. स्वनामसंस्थानौ भवतः । केचित् ‘कण्ठबाह्वोश्च' इति बुवते । तावसाध्यौ । शुद्धशोफो ग्रीवायामंसयोर्वशे च सर्वका)ये वा भवति । द्वावसाध्यो मन्यावच्छिन्नशोफौ भवतः, द्रोणीकः प्रायशः । एवमेते त्रयो मन्यार्वाच्छन्नद्रोणीकशोफाः प्रायश एकाकारा भवन्त्युपक्रमतः । अभिषन्न(ण्ण)स्य च्छवीमाध्मापयन्ति कण्डूं च विविधां जनयन्ति ॥ स एष मन्पाशोफः सलिलमिवाभिवर्धते मृदुश्वलश्च भवति । तद्यथा मनुष्याणामिन्द्रियसंवि(नि)रोधात्, क्षीरेक्षुगुडधितिलपललमत्स्यानूपमांसरसभोजनादेव्यायामशीलानां कण्ठाश्रया गलगण्डका नाम प्रादुर्भवन्ति, एवमेव खलु नागानां स्रायुमजाभिषन्ना(ण्णा)नां छवीमाँध्मापयन्ति । तदेवं स्रायुमजाध्माने कण्डूभूते द्विविधा प्रतिक्रिया चैषां भवति--अन्तःप्रतिक्रिया, बाह्यप्रतिक्रिया चेति ॥ • 尊 र्तत्र श्लोकः- 蠟 महांश्वा(प्य)व्यभिचारी च प्राणांश्चापि रुणद्धि वै । तस्माद्यत्नेन कुशलस्तस्य कुर्याचिकिंत्सितम् ॥ यस्तत्र युद्धशोफः स षड़िधो भवति । यः सर्वेश्वयथुभूतरतं निरीक्ष्य यथाविधि । शुद्धशोफं तु विज्ञाप भिषक्कर्म समाचरेत् ॥ तस्य भेदा वातपित्तकफशोणितसंनिपातेभ्य आगन्तवश्वेति । एषामुत्पत्तिनिदानं चिकित्सितं च पृथक्पृथग्विभागैन वक्ष्यामः॥ - तत्रातिप्ररोधदौर्बल्याहुःस्थानशयनात्कटुकषापरूक्षभेोजनादतिकर्मसेवनाच्च प्रकुप्यति पवनः । स कुपितो मृदु चञ्चलं च शोफं जनयति इस्तिनः । स सेवङ्गसंचारी स्थानात्स्थानविसपीं शीतस्पर्शे शीते विवर्धते, उष्णे क्लिीपते, छ्क्षाभश्च भवति ॥

  • धनुराकारमध्यगपाठः कपुस्तके न ।

SAAAAAA AAASA SAASAASAAAS SAASA SAAAAS AA SAASAASAASAAAS - SMMMS SSASASMMMS AAASASASS १ क. ‘दव्यवायानां शी° । २ क. “माध्याप° । ३ ग. कण्डूते । ४ क. अतः । ९ क. °कित्सकम् ॥ ६ क. सर्वाङ्गचारी ।