पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/129

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने णान्वितेन ताम्रसूडबर्हिणरसेन भोजयेत् । एतेनोपक्रमेण सुराव्यापदो मुच्यते द्विराः ॥ इति मद्यव्पापत् ॥ - धान्यव्यापदमिदानीं वक्ष्यामः । पक्व चाssमं चातिमात्रमजीणाध्यंस(श)नसमशानेषु भोजितो धान्यव्यापदमृच्छति ॥ तस्यातिसारः प्रवर्ततेsतिमात्रं दुर्गन्धिस्ामाशायादाम:, पकाशायाद्विदग्ध: ॥ तस्यैवमुत्पन्नवपापदः सर्वेधान्यानि प्रतिषेधयेत् । कवलं यवसैरेव वर्तयेत् । (*ततोऽस्याssरग्वधत्रिकटुकचित्रकबिल्वगण्डीराटरूषकदन्तीसर्षपांश्व क्षोदयित्वा गोमयसंयुक्तान्प्रयच्छेत्कवलान्संतुभिर्वा । ततः संपद्यते हृस्वी ॥ इति धान्यव्यापत् ॥ अथ वारिव्यापदं वक्ष्यामः । अश्रान्तः सहसा पिपासितोsतिमात्रं सदोषं शास्त्रार्थेमयोगतः पीतं पानीयं व्यापदमृच्छति ॥ तस्यातिसारोऽतिमात्रमुदकयन्त्रवत्प्रवर्तते । जठरमाध्मायते वातबस्तिरिव सर्वतः पूर्णम् ॥ - i तस्मै कटुकनिम्बपत्रामलककरञ्जफलत्रयदाडिमाजमोदाडिङ्गप्रियड्रहरिद्रातेजोवती)पाठासूक्ष्मसर्षपतगरकुछैलाचव्यांशुमतीदन्तीगण्डीरचित्रकदेवदार्विन्द्रयबाजाजिगर्जापष्पलासर्जश्रीवेष्टकहँड्रवचासैन्धवमुवर्षिकापवक्षारविडसौवर्षलैरोमकाणि सपिप्पलीमरिचशृङ्गवेरचव्याजमोदानि सूक्ष्मचूर्णीकृतानि प्रसन्नपा पापयेत् । तृणैरेव माणं ग्रहणीं च वर्धयेत् । ततः संपद्यते मुस्त्री ॥ इति वारिव्यापत् ॥ परिचारकैरज्ञानाद्वाsतिलोभादतिसिद्धमसिद्धं वा पर्युषितं वा भोजितवतः संवत्सरस्थितं सदोषं स्थानदोषान्वितं वा पवसं भक्षितवत उपधाभिर्वा, अविधिग्रयुक्ताभिरयोगतो मद्यमकाले त्वरया पीतवतोऽस्नेहलवणां विधिविहितां वा विधां प्रयोगातियोगवियोगैरुपयुक्तवतो दुःसंप्रयुक्तेरौषधैरतिप्रसक्तिवन्तै(द्रि)र्वा व्याधिरप्रतिक्रियया वैद्यापराधाद्वा मदेप्रकृत्याऽवस्थाप्रमाणानुचितपानपिण्डप्रपोगाद्वा शास्रप्रयोगस्पोपरोधाद्वा भवत्युपधाव्यापत् ॥ 離 तस्पनाहोऽत्पर्थं भवति । तृष्णा चातिमात्रम्, मुखपरिशोषः, पुंरषिभेदः,

  • धनुराकारचिह्नमध्यस्थः पाठः कपुस्तके त्रुटितः ॥ १ क. °ध्यमन" ॥ २ क. “लराम° । ३ क. ख. °कृत्यनिप्र° । ४ क.

૦ જૈન્નડ --> योगातियांगे” । १ क. “दनप्र° । ६ क. पुरुषभेदः ।