पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने दकं च स्रानपानार्थ दद्यात् । जीणीवस्थितपुरीषं चावगाहयेत् ।। *:जूर्णपादकदम्बशिरीषकरीरजम्बूशल्लक्यरिमेदकसेरुककुरुविन्दानामन्यतमं भोजयेत् । सपञ्चलवणां प्रसन्नां पापयेत् । क्रमशश्व शालीनामोदनं मुद्रयूषेण सह भोजयेत् । इति श्रीपालकाप्ये- तैलव्यापत् ॥ कफोपचितदेहंः समुपचितमांसमेदाः सर्पिः पायितः सर्पिव्यपिमृिच्छति । स कोष्ठसंलीनं विष्टभ्य शीनसपैिरवसीदति कफं प्रकोपयति ॥ ततोऽस्य हृदयं पीडयते । न शक्नोति स्थातुम्, नाभिलषति यत्रसकवलकुवलैंपल्लवभोजनानि । स उपदिग्धकरनयनपेचकः संसृजति गात्रं गात्रेण, जलपत्रवश्चातिसार्यते, स्थूलाश्रुरप्रगल्भश्च भवति ॥ तस्मै निम्बपत्रत्वक्पटोलानि मघुककरञ्जमधुशियुपूतीकाटरूषकान्, क्षोदयित्वा सपश्चलवणाक्वलान्दद्यात् । ततः सपुरीषं सर्पिनैिळ्हिति । अथवाअरलुशियुकरञ्चकरघाटापाटलानिम्बदन्ती द्रवन्र्ती च संक्षुण्णान्सपञ्चलवणान्कवलान्दद्यात् । यवमुद्रकुलत्थमाषबदरशणाढकीनां बीजानि निमूबबदरकाइमर्यकाणि च द्विपञ्श्वमूलाभ्यां सह क्ाथयित्वा सपश्चलवणं कथं पापयेत् । इति सर्पिकुर्यापत् ॥ वसाव्यापदमिदार्नीं वक्ष्यामः । गात्रस्तेम्भव्यायामव्यवायकृते मदबलक्षये भग्नविहितानां क्षये वा विच्युतीरस्के वातप्रकोपे वा वसा नागेभ्यो दीयते गोमहिषवराहाजमत्स्यानामन्पतमस्य । चेन्मांसस्नेहविरहितस्यायोगातियोगविपीगेयिते, ततोऽस्य व्यापदं जनयति । स भवति निमीलिताक्षः, उपदिग्धपेचककरनयन:, पर्यश्रुः, भिन्नपुरीषः, स्थातुं न शक्नोति, अवसांदांत ॥ तस्यैवं वसाव्यापन्नस्य पूतिकाकैकरवीरदन्तीतृ(त्रि)दृचित्रकान्क्षोदयित्वा निष्क्वाथं सपञ्चलवणं पाययेत् । अर्थवा-अर्ककटुरोहिणीविश्वभेषजपिप्पलीमूलदेवदारुहस्तिपिप्पंलीविडङ्गदन्तीचित्रकानिष्काथं सपञ्चलवणं पापयेत् । त्रिफलाविडङ्गैः सह संक्षुद्य सर्क्षौद्रान्कवलान्पुरीषसंवर्तेनार्थं दद्यात् । अथवा क्षीरऋक्षाणां मधुकारिमेदृश्योस्त्वचः संक्षुद्य मधुसंयुक्तान्कवलान्दापयेत् । जीर्णे

  • 'क' पुस्तके तु ‘जूर्णपाद’ इति, गपुस्तके तु ‘उष्णपाद' इति पाठः। द्वयोरपि पुस्तकयोरग्रे तु ‘जीर्णपाद' इत्युपलभ्यते ।

१ क. "हः सर्पिः । २ क. कोछे सं° । १ क. ख. शीतस° । ४ क. *लभो* ॥ ९ ख. "धुसियु” । ६ क. °स्तम्भे व्या° ।