पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ व्यापद्रोगाध्यायः ] हस्त्यायुर्वेदः । । © अथ षोडशोऽध्यायः ।। s o (R अथातोsष्टव्यापच्चिकसेिर्त व्याख्यास्याम:, इति ह स्माssह भगवान्पालकाप्यः । इह खल्वष्ठो व्यापदोऽस्य भवन्ति । तद्यथा-तेलघृतवसाक्षीरसुराधान्योदकोपधाभ्यः पक्कामाभ्यां च व्यापद्यते ग्रहण्ययोगातियोगवियोगेभ्यः ॥ तत्र विरुद्धरसवीर्यविपाकगुणभेषजानां पदानमयोगः । अतिमात्रं प्रदानमतियोगः । कफपवनरुधिरपित्तानां प्रकुपितानां वृद्धिकरणं वियोगः । यथावयःपकृतिवष्मँसत्त्वसात्म्यदेशकालर्तुमात्रापदानं योगः । एवमयोगातियोगवियोगैव्यांपदामुत्पर्ति निदानं चिकित्सितं वक्ष्यामः ॥ तत्र स्रुक्षेोऽत्यर्थमजीर्णे कृशोsतिव्यायामकईिोतः पित्तप्रकोपि वा तेलं पायितः सहसा तेलव्यापदमृच्छति । तस्य दुर्बलाग्नेरुदरस्थः स्नेहः शरीरमनुखत्य व्याधिं जनयति । . कष्टां हृदयपीडां वेपथु शूलमाध्मानं मुखशोषं प्राणहानिमुदावर्त च जनयति । ततः शूनान्तनयनः, सस्थूलोच्छुासो वालमूध्र्वमुदस्यति कृच्छ्रेण रुधिरमल्पाल्पं च बहुशः पुरीषमुत्सृजति कूजति परिहृष्यति म्लानपेचकश्च भवति । तस्यैवं तेलव्यापन्नस्य चिकित्सितमुपदेक्ष्यामः--पयस्तृ(नि)हृद्विडङ्गचित्रकबिल्वैः सह सृ(शृ)तं मुखोष्णमेनं पाययेत् । अथवा-पलाशभस्म परिश्रा(ख)ब्य पिप्पलीवित्रकहिङ्कभिा सूक्ष्मचूर्णीकृतैः पाकादधेदिकां सुरां."ापयेत् । अथर्वा-अर्कपलाशान मूलरसं मस्तुना मुरया वा पापयेत् । त्रिफलाविडङ्गानि वा क्वाथं वा सफाणितं पञ्चलवणं,पाययेत् । बृहत्योर्वा फलानि मदनलथुनकुटजमरिचे लवणपिप्पलीभिर्गेमूित्रपित्ताभ्यां सम्येक्कपाले पाचयित्वा प्रसन्नया सह पाययेत् । मदनबृहतीनां फलानि लवणलथुनानि च पिष्ट्वा क्षौमवत्रं प्रलिप्य वर्ति गुदे प्रणिदध्पातें । ततो निरुहच्युतदोषैः सुविशुद्धहृदयः सुखकोष्ठो भवति । एषा चतसृष्र्वाप स्नेहव्यापत्मु नरूहवर्तिरिष्टा पुँरीषर्सवर्तनार्थम् । अश्वत्थसोमवल्कोदुम्बरपृक्षाणां त्वचं संक्षुद्य द्रवन्तीपिप्पलीमधुसंयुक्तान्कबलान्दद्यात् । क्रमेणाभ्यङ्गं लघुगमनं च सर्वव्यापक्छु कारयेत् ।। ‘उष्णो १ ख. “त्सितमध्यायं व्या° । २ क. °त्पतिनि° । ३ क. शूलाध्मानं । ४ क. °वा प° । ९ ग. °म्यक्पाच° । ६ क. °षः स वि° ॥ ७ ख. पुरुष° ।