पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मात्राषमाणं कार्ल् वा ह्रस्वाक्षरमधापि वा ॥ एष मात्राविधिः योक्तस्त्वग्निदाहे नृपोत्तम ॥ १५९ ॥ अक्लिश्नं वाऽप्यपोढं च ताम्रबिल्वसमप्रभम् ॥ सम्यग्दग्धतलं विद्यादन्यथा तु विगर्हितम् ॥ १५३ ॥ गोमेदकसवणोश्च मधुवणोश्च ये तलाः ॥ पक्वताळु(ल)सवणीश्व समरक्तास्त्ववेदनाः ॥ १५४ ॥ अनुन्नतास्त्वकुल्माषा गम्भीराः कठिनाः स्थिराः ॥ भवन्ति मुखसंस्पर्शाः सम्यग्दग्धा यदा तलाः ॥ १५५ ॥ सुषख्ढास्तलIः सम्यगुत्तिष्ठन्ति समन्ततः । दंहत्यपि च नि:शाङ्कं समेषु विषमेषु च ॥ १५६ ॥ इति सम्यक्पदृग्धानां कीतैितं लक्षणं मया ॥ तलानामामदग्धानामुत्तमं शृणु लक्षणम् ॥ १५७ ॥ आमदग्धेषु पार्देषु विकारो नोपशाम्यति । स्त्रैवन्ति सततं रक्तं पांण्डुरा मृदवस्तलाः ॥ १५८ ॥ आमदग्धं विदित्वैवं पुनः कर्म विधीयते ॥ • अतिदग्धस्य विज्ञानमतूः शृणु महीपते ॥ १५९ ॥ अतिदग्धास्तु मुच्यन्ते संधिभ्यः सहसा तलाः ॥ नखाश्चापि विशीर्यन्ते स्फुटन्ति च समन्ततः ॥ १६० ॥ आश्रा(स्रा)वः पिच्छिलो रक्तस्तलेभ्यस्तस्य गच्छति । स्थातुं न इाक्ोति गज्ञो रक्तमूत्री च जायते ॥ १६१ ॥ वमस्यभीक्ष्णं वमथुं सततं च प्रमेहति । * प्राणांस्त्यजति वा नागो न स कर्मणि कल्पते ॥ १६२ ॥ नातिदग्धं तलं कुयोन्नाssमदग्धं च कारयेत् । निवोपणं प्रवक्ष्यामि दृग्धानां हेिंतमुत्तमम् ॥ १६३ ॥ मुरा सौवीरकं तक्रमम्लं दधि पयस्तथा ॥ क्षीरवृक्षकषायो वा देयः इीतो घृतान्वितः ॥ १६४ ॥ अग्निकर्ममु सर्वेषु शीतीकरणमिष्यते ॥ वर्गः कषायमधुरः सर्पिषा इीतलो हितः ॥ १६५ ॥ पपौण्डरीकं मधुकं मरिचं रक्तचन्दनम् ॥ o उशीरं पद्मकं लोध्रं मञ्जिष्ठा मुनिषण्णकम् ॥ १६६ ॥ १ ख. ग. वहत्यपि ॥ २ क, ख. श्रवन्ति ॥ ३ क. पाण्डवा । ख. पण्डुरा ॥ ፃoኣ