पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/123

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ पालकाप्ययनेिविरचितो– [ १ महारोगस्थाने अतितीक्ष्णाग्निसाध्यस्तुि शिलाभिः साधयेद्विषक् ॥ (*एतेन कर्मयोगेन पथाव्याधि प्रयोजयेत् ॥ १३९ ॥ ईष्ठकां चैव लोहं व तप्तां वेव शिलां भिषक् ) ॥ प्रयोजयेद्यथायोगं वयो बलमवेक्ष्य च ॥ १४० ।। मासातु कार्तिकादूर्ध्वं निवृत्ते शुष्ककर्दमे ॥ हेमन्तस्याsऽगमे कुर्यात्तलकर्म विचक्षणः ॥ १४१ ॥ उद्धूतं चावधूतं च मृत्तिकानुगतं च यत् । स्फुटितं दुष्ठमांसं च शाश्त्रैस्तीक्ष्णेर्विशोधयेत् ।। १४२ ॥ रैक्तस्रावं न कुर्वीत न चातिक्षणुयात्तलम् ॥ शनैः शनेस्तलः शोध्यो यावतु मृदुतां व्रजेत् ॥ १४३ ॥ अग्निकर्मेविधिः कृत्स्नो यथावदुपदेक्ष्यते ॥ तनैरपोभिरुत्तानं तळं सम्यक्शानॆर्दहेत् ॥ १४४ ॥ फालंजम्ब्वोष्टदर्वीभिर्यथादोषमुपक्रमेत् ॥ जेम्ब्वोष्ठैरेव गम्भीरान्दाहयेदग्निकर्मवित् ॥ १४५॥ , ईष्ठकाभिस्ततः स्वेदः कार्यः केशेषु हस्तिनाम् । वातिकेषु च रोगेषु श्लेष्मणा कठिनेषु च ॥ १४६ ॥ रत्निमात्रां चैतुरस्रां शिलां भूमौ निस्वात(नं)पेत् ॥ उत्सेधेनाडूंलान्पष्टावग्निवर्णा च कारयेत् ॥ १४७ ॥ मृदा पालीं समन्ताच्च शिलायां कारयेद्भिषक् ॥ शिालां तां खादिरैः काष्ठैः मुतप्तां कारयेत्ततः ॥ १४८ ॥ अपनीयाऽऽश्च तत्राग्निमीषधानि समावपेत् ॥ गुडं तैलं बेसां माषाञ्श्रीवेष्टं च सगुग्गुलम् ॥ १४९ ॥ तिष्ठेत्पुरा पकिथितं रोधं मुधुहुरीतकीम् । शृंङ्गलिकां महागुन्द्रां सूक्ष्मचूर्णानि कारयेत् ॥ १५० ॥ एकीभूर्ते तु संभारे तस्मिन्प्रकथिते भिषक् ॥ स्थापयेत्पादमेकैकं यथावसमुप्रतिष्ठितम् ॥ १५१ ॥ “ * धनुराकारमध्यस्थपाठः कपुस्तके न ।

  • सः इष्टिकां । २ क. चामधूमं ।। ३ क.ख. रक्तभावं । ४ क. "लनृम्बोष्ट° । ग. °लजङ्घोष्ट° । ९ क. नृम्बोधै° । ग. जङ्गबोधै° । ६ ख. इष्टका°।

७ क, ख. चतुरश्रां । ८ क. °ङ्गुलीन्य° । ९ क समां । १० ख. ग. शृगालिकां ।