पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.११फ़्छ्रतेमाघ्यायः ] इस्त्यायुर्वेदt t १११ क्षीँरागवेव षोगक्स्वेनैव विसास्षेत् ॥ {#पक्कजाम्बक्संकाशमविश्रा(स्रा)क् ियदा भवेत् ॥ १२५ ॥ सम्यग्दग्धतलं विद्यादन्पथा तु विगर्हितम् ॥ कोत्रकं पञ्चलक्ष्णं यवक्षारस्तथैव च ।। १२६ ॥r एतानि षग्ध्वा क्षारं तु पूर्व्रकल्पेन साधयेत् ।) वगरं पश्चळक्णं हृरिलाल्ठं मनःशिला ।। १२७ ॥ एतत्समुद्धृतं सर्वे हस्तिमूत्रेण संम्रजेत् ॥ पूर्वोक्तेन विधानेन क्षारयोगः प्रशस्यते ।। १२८ ॥ श्रुष्काक्षं कार्श्वनक्षीरीं दन्तीं लाङ्गलकों तथा ॥ साधयेत्पूर्ववत्क्षारं ततः सम्यग्विचक्षणः ॥ १२९ ॥ हरितालं सुधाचूर्ण तथैव कटशर्कराम् ॥ व्रणानालेपयेदेभिः पूर्वक्षारेण साधितान् ॥ १३० ॥ रोहत्येवं व्रणो लिप्तो न च रूढः प्रभिद्यते ॥ (*कासीसं हरितालं च कांस्यनीलीमुराष्ट्रजम् ॥ १३१ ॥ बनःशिलां च संभ्रत्य समभागानि पेषयेत् ॥• तं कल्कं निपुणं पिष्ट्रा,व्रणं तेनोपलेपयेत् ॥ १३२ ॥ रोहत्येवं व्रणो लिप्तो न च स्वढः पभिद्यते) ॥ नृ(त्रि)वृल्लाङ्गलकी दन्ती मधुकं केसरं तथा ॥ १३३ ॥ कृष्णकुन्दां तालपत्रीं समभागानि पेषयेत् ॥ कल्कपिष्टैः स्रुतेः सम्यग्घृतं धीरो विपाचयेत् ॥ १३४ ॥ एतेन सर्पिषाऽभ्यक्तः पादः स्थैर्ये नियच्छति ॥ अत ऊर्ध्वं तु नागानामग्निकर्मे मवक्ष्यते ॥ १३५ ॥ तचाग्निकर्म शास्त्रज्ञैश्चतुर्विधमिहोच्यते ॥ स्नेहस्तप्रेष्ठिका लोहं चतुर्थी प्रोच्यते शिला ॥ १३६ ॥ योजयेत्तु यथ:योगं बलाबलमवेक्ष्य च ॥ मृद्वग्निसाध्या ये रोगास्तेषु स्नेहः प्रशस्यते ॥ ११७ । । मध्याग्निसाध्या ये तांस्तु इष्टकाभिः मसाधयेत् । तीक्ष्णाग्निसाध्या ये केशास्ताल्लेोहेन प्रसाधयेत् ॥ १३८ ॥ ° धनुराकारमध्यस्थपाठो गपुस्तके त्रुटितः । བཱུན་ “ཨ་སྟེ། । २ ख. शुकाख्यां ॥ ३ क. °ञ्चनं क्षी° ॥ ४ ख.

b.

Q