पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० पालकाप्यमुनििविरचितो- [* महारोगंस्थं * : * कल्कपिष्ठानि सर्वाणि तल्लस्तम्भंत्रमुत्तमं । सोमवल्कस्य सर्जस्य ककुभाश्मंन्तकस्य चं ॥ ११९ ॥ (* भल्लावकोढुम्बरपोस्तथाऽश्वत्थकदम्बपोः । आम्रातकाश्वकर्ण च कुम्भीं च झाथपेजले ॥ ११३ ॥) पादावशिष्ठं कथितं पुनरेवाप्यधिभ्रयेत् ॥ किरातशूलं कासीसं हरितालं रसाञ्जनम् ॥ ११४ ॥ तथा सर्जरसं दृद्याद्रोहिणीचूर्णमेव च ॥ अपहत्य च निर्द्दग्धमपः कुम्भे निधापयेत् ॥ ११५ ॥ ततस्तेन कषायेण व्रणं नागस्य क्षालपेत् ।

  • o

अतः परं प्रवक्ष्यामि क्षारकर्मविर्धेि शॆभम् ॥ ११६ ॥ पालाशं क्षारमादाय मुष्ककस्य धवस्य च ॥ कुटजेक्लर्दवाराण क्षारमारग्वधस्य च ।। ११७ ।। कॆालचुकं साप्तपर्णे क्षारं सौगन्धिकस्य.च ॥ ोधकं चिरबिल्वं च शैरीषे कतकं तथा ॥ ११८ ॥ एतान्क्षारान्समाहृत्य हस्तियूत्रेण संम्रजेत् । संछ्रजेश्चाश्वमूत्रेण गवां मूत्रेण चैकशः ॥ ११९ ॥ पुनः पुनः समासिश्चेद्यथा स्यात्छ्परिश्रु(घु)तम् ॥ परिश्रु(लु)तं तु तं क्षारं घृपसन्नं ततो भिषक् ॥ १२० ॥ अपः कुम्भे दृढे घोरः शनैर्ग्रन्दाग्निना पचेत् ॥ चुमसनं ततो वैद्यः समन्तात्परिघट्टयेत् ॥ १२१ ॥ अनामं चाप्पदग्धं च दर्वीलेपमथोद्धरेत् ॥ अयोमये सापिधाने कलर्श रजतप्रभे ॥ १२२ ॥ तस्मिन्क्षारं समावाप्य स्वॆनुगुनं निधापयेत् ॥ पूर्वोतेन'कषायेण सुखोष्णेनाथ धावनम् ॥ १२१ ।। तं कपालिकया गाढं तीक्ष्णया परिघट्टयेत् ॥ सम्यक्प्रक्षालितं केशं कृत्वा निरुदकं ततः ॥ १२४ ॥

  • धनुराकारचिह्नान्तर्गतपाठः कपुस्तके न ॥

{ क. अपहृत्य । ९ ग. शृणु।। ३ क. ‘दवारा’ । १ क. कालंबुकं । १ क. रौभ्रकं । ६ क. °स्मिन्क्षीरं ।