पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ पादरोगाध्यायः ] हस्त्यायुर्वेदः । १०३ इारनद्धोsथ विज्ञेपो लुंकेशाश्च दन्तिनः ॥ प्रगुल्मिकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ ११ ॥ क्षतो निर्मूलितश्चैव तथा केशाः सलोहितः । स्थाण्वाह्णतः क्षीणतलस्तथा *वाभ्यन्तरीकृतः ॥ १२ ॥ निष्पिष्ठो मांसकेशाश्च तथा स्थानरतोऽपरः । इति रोगसमृद्देशाः कीर्तितः पृथिवीपते ॥ १३ ॥ तत्र तावत्प्रवक्ष्यामि गजानां वनवासिनाम् । पादरोगा न जायन्ते स्वशरीरोत्थिता यथा ॥ १४ ॥ मकृतिः परिसर्या हि वनेषु वनचारिणाम् ॥ न तिष्ठति ततस्तेषां शोणितं तलसंधिषु ॥ १५ ॥ पवनः प्रकृतिं याति श्लेष्मा चेषां विश्रुध्यति ॥ पित्तं प्रसन्नतां याति ततो गच्छति भूमिप ॥ १६ ॥ पादरोगा न जायन्ते तेनेह वनचारिणाम् ॥ ग्राम्पाणां पारवश्यत्वादालानेष्वेव तिष्ठताम् ॥ १७ ॥ प्राय: पाद्ा विनश्यन्ति सततं स्थानसेवपा'॥ सप्तमीं तु दशां प्राप्तान्वयोतीर्तास्तु वारणान् ॥ १८ ॥ पादरोगाः पबाधन्ते वेिशेषेणेह पार्थिव ॥ व्याप्प सर्वेशारीरं हेि शिराः सर्वाः समन्ततः ॥ १९ ॥ सहिताः स्नायुजालेन चरणेषु प्रतिष्ठिताः । गुलिकास्थिसमूहश्च यस्मात्पादेषु दन्तिनाम् ॥ २० ॥ रोगा ये तत्र जायन्ते तस्मात्ते दारुणाः स्मृताः ॥ , इति त्रिंशदिमे मोक्ता द्विविधा रोगसंख्यया ॥ २१ ॥ स्वशरीरसमुत्थाश्च भवन्त्यागन्तवस्तथा ॥ तेषामपि विभागं तु क्रमंयेोगात्प्रचक्षते ॥ २२ ॥ तत्र निर्मूलितनस्वः क्षत (:) क्षीणंतलस्तथा । स्थाणुनाऽभिहृतश्चैव इारनद्धश्च यो भवेत् ॥ २३ ॥ उत्कारकी स्थानरतो विनिषिपष्टतलस्तथा । अनुद्धतनखश्चैव स्युरेते शास्रनिश्चयात् ॥ २४ ॥

  • ‘चान्यः क्षरीक्रुत:' इति पाठ उचित:, अम्रेिमग्रन्थानुरोधात् ।

क. स. दह्रोक'। २ ಸ್ತಿ” , 'T' ! ३ ग. °णनखस्त° । أني أن\