पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/113

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ पालक़ाप्यमुनिविरचितो- [ १ महारोगस्थाने मूले छेिन्ने हताः इास्वा भवन्ति हि तदाश्रयाः । । तस्माद्वंीतप्रतीकारः सदा कायैश्चिकित्सकैः । ༢་རྣ、 इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने शिरोरोगाध्यापः पञ्चदशः ( पश्चनुदेशः ) ॥ १४ ॥ अथ पश्वदशाध्यायः ।। रोमपादो महातेजा दृष्ट्वा पादानुरान्गजान् ॥ हृस्तिशालासमासीनं पालक’प्यं स्म यच्छति ॥ १ ॥ भगवन्केन जायन्ते पाद्रोगा: प्रुथग्विधाः । संरूयया कति ते प्रोक्ताः किंच तेषां चिकित्सितम् ॥ २ || स्वशरीरसमुत्थाना: केन वा वनचारिणाम् ॥ पादरोगा न जापन्ते तस्मादाचक्ष्व पृच्छतः ॥ ३ ॥ स एवमङ्गराजेन पृष्ट मधुरया गिरा । वचनं प्रत्युवाचेदं पालकाप्यो महामुनिः ॥ ४ ॥ प्रमाणं पादरोगाणां सनिदानं चिकित्सितम् ॥ केचिदेषां दशेच्छन्ति केचिदिच्छन्ति विंशतिम् ॥ ५॥] इह त्रिंशतमिच्छन्ति पाद्रोगांश्चिकित्सकाः ॥ नामतस्तान्प्रवक्ष्यामि सलिङ्गान्सचिंकित्सकान् ॥ ६ ॥ तत्रोत्कारकी प्रथमः कारकीं तदनन्तरम् ॥ नाडीजातस्तृतीयः स्यात्ततः संराष्ट्रकेशकम् ॥ ७ ॥ नखभेदं ततो विद्यात्पूपकेशस्ततः परम् ॥ विप्लावकंस्ततस्त्वन्पः केशश्रन्थिः 'सविटुकः ॥ ८ ॥ , समन्तकेशश्च भवेत्कचकेशश्व कीत्र्यते ॥ कदम्बपुष्पो विज्ञेयः सफुल्लोऽथ कुठारकः॥ ९ ॥ फुद्धिपादस्तेथा ज्ञेयस्ततो भिन्ननस्वोऽपरः ॥ स्फुटितश्चानुंद्वतश्च तथाऽन्योsपि नस्रो भवेत् ॥ १० ॥

‘चिकित्सितान्’ इति तूचितम् । ' 'सविलुतः' इत्येव पाठः मां अङ्गः मग्रन्थानुरांधात् ॥ •,

१ क. छिन्ने हतः शा° । २ क. °द्वाते प्र° । ३ क. “कस्त्वतः। सुफुल्लो” । १:#. “खतो ज्ञे” । ६ क. “नुबद्धश्च । ॥ ४ क.