पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । । १०१ विधुनोति शिरोsभीक्ष्णम्,निश्वसतश्चास्य करान्निपतन्ति कृमयः श्लक्ष्णरोमा)णः कफरुधिरसंभवप्रायाः, शिरसि ताडितश्व सुखायते । तं कृमिप्रचपकृतं शीषीभितापं विद्यात् ॥ - तस्मै शृङ्गवेरकुटजकुष्ठमरिचातिविषापिप्पलीभिः सवाताकसर्षपाभिः क्षुक्ष्णपिष्टाभिर्नस्यं प्रधमनं कुर्यात् । करप्रक्षालर्न चास्प प्रसन्नया । भद्रदारुमरिचशृङ्गवेरपिप्पलीसरलसर्षपचित्रकसैन्धवैधुँपर्न कुर्यात । अथवा त्रिकटुककरञ्जनिम्बपत्रामलकचित्रकविभीतकहरिद्राभिधैपनं कुर्यात् । बृहतीफलकासीसकुष्ठसुवर्चिकाविडङ्गरसोनगिरिकर्णिकापिचुमन्दमूलहिङ्गवचैलाफणिजकमरिचैर्गोमूत्रपिटैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । अथवा हरिद्रामार्कवतगरकुष्ठवचापुनर्नवैः कल्कपिछैस्तैलं पक्त्वा सुखोष्णं नस्यं दद्यात् । जाङ्गलैश्व यवसैस्तिक्तकटुप्रायैः पिचुमन्दपिप्पलीमरिचशृङ्गवेरयुक्तैः सिद्वैमुंद्वैर्मधुघृतसंमृष्टैर्भेजनपानयोरुपचर्यमाणः पणुिित कृमिजां रुजं शिरोभितापः । इति कृमिजः शिरोभितापः ॥ अथ[तोsभिघातजः शिरोरोगः । स लोष्टाइममुशलाढुशम्राजनदण्डदृक्षशास्वाभि: प्रतिहस्त्यभिघाताद्वा शिरोभितापः संभवति || ततः मस्तब्धकरकर्णचरणो ध्यानपरः शूननयनमुखशिरोग्रीवास्कन्धपूर्वेकायसगदावितानावग्रहकटो नातिकिंचिदपि दुर्मनाः ॥ तस्य सर्वसेको घृतमण्डेनेष्टः । विमलशिशिरसलिलावगाहः, प्रदेहश्व पत्रोइीरमधुकमञ्जिष्ठादेवदारुमुनिषण्णकैलातगरवञ्जुलोत्पलतामरसबिसमृणालकह्लारपयस्याककैटशृङ्गीप्रपौण्डरीकवर्धमानकवेतससरलगुन्द्रंॉक्षीरवृत्विक्शतपुंषपाहीवेरचन्दनसारिवालोध्रपद्यकुस्तुम्बुरुंशैलेयामलकमांसीव्याघ्रनखपरिपेलवाभयाहरेणुकादेवदारुशितकर्णकैः क्षीरपिछैर्धृतप्रदिग्धैर्बहुशः प्रलेपयेत् । स्थानं च सुशीतलं गोमयोपलितं कालर्तुमुमनोभिः पकीणैम् । शिरसि मध्ये च वारिपरिपूर्णा दृतयः स्रवेयुः । यवसैश्च मृदुभिरातैवैर्हेरितैर्बृहयेत् ।। रसैश्च स्निग्धमधुरेजीङ्गलैर्मौसजैभेजियेदिति ॥ तत्र श्लॊको भवत: शिरोभितापा नागानां प्रायशो वातसंभवाः । कफशोणितपित्तानां वायुरेव प्रवर्तकः ॥ १ क. "लीशू° । २ क. "कायसंग° । ख. “कायः स° ३ क७:शिराव°। ४ क. "न्द्राक्षार° । ९ क. ख. °पुष्पीही° । ६ क. ख. °रुसैले° ।