पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/111

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने (श्य) व्याधिग्रमोक्षपरेण भवितव्यमित्येतां बुद्धि पुरस्कृत्य चिकित्सिंतुमारभते तस्य पूर्ववत्पवनमेवाऽऽदावुपक्रमेत । स हि सर्वत्रानुपहतगतिः कफपित्तासूक्यवतक: प्राणो विचारी । ततः पित्तं दहति पचति तीक्ष्णतरमग्निरिव यज्ञेनोपचयेम् । रुधिरमप्यभिघौतं सदुष्ठमाहारदूषितं च पित्तवदुपचपेम्, कदाचिद्विसर्पति विसर्पवत्, कफस्तु घनगुरुशिशिरो विसर्पिभावान्संधिशिरास्रायूनवपीड्य प्राणो" परोधं कुरुते । तस्माद्वातपित्तकफरक्तश्लेष्मणां चिकित्सां कुर्यात् । उल्बणं वा ठयाधिं प्राणहरमभिसमीक्ष्प दोषमसंभ्रान्तः शमयेत् । गोरवं जाड्यतां वाssपावयति । तस्माद्न्तेऽसावप्यवश्यं चिकित्स्य इति ॥ यस्त्वत्यर्थं दूष्यत्याकुञ्चति वेपते दन्ताभ्यां भूमें स्पृशति विधुनोति वृंहते। तमेतेर्लिङ्गैः सांनिपातिकं शिरोभितापं विद्यात् । तस्मै सर्पिस्तैलवसापानं दद्यात् । चेतसर्षपपिप्पलीपयोघृताभ्यां स्रिग्धेन पिण्डस्वेदेन स्वेदं कुर्यात् । द्विपञ्चमूलकुलत्थयवबद्रशतावरीश्वदंष्ट्रोइीरबलातिविषावसुकनिष्पावकाश्मर्याग्निमन्थनिष्क्काथेन घृतमण्डं विपाचयेत् । तत्रावापमनन्तागिरिकाणेकेन्द्रयबथुकनासातालपत्रीबाजानि वा क्षुद्रसहानां, कल्केन ततो विपाच्य सैम्यभस्तः कर्माभ्यञ्जनं च कुर्यात् । सदारुहरिद्रामेदफलेवृषभमोदानीवचाहरिद्राहृयश्रीपणीगोवन्दनीट्रिकङ्कुिरितालमनशिलास्नुशर्कर्वशपत्राणि र्दैन्र्ती च पिष्टा सर्जरसेन शोनाककाष्ठमुपलिप्य शौमवाससा वर्ति(र्तिं) छायायां (*शोषयित्वा धूपमेनं पाययेत् । दिव्येsम्भसि दर्ध्नि च सिद्धं मयूराणां लावकानां वा रसं) पाययेत् । भोजयेच्च वारणं यवसानि, विचित्राएयार्तवानि च भोजयेत्, सांनिपातिकशीर्षोभितापमशान्त्यर्थम् । इति सांनिपातिक: शिरोभितापः ॥ अथ यदा तु मधुराम्ललवणप्रवसकुवलकवलभोजनादृतुविपर्यासाद्वा निशाजागरणात्, स्थलस्प चातिप्रसक्तरसोपयोगाच्च दुष्टपानीपपानाद्वा कफरुधिरे प्रकुप्यतो हस्तिनः । ते मकुपिते ऊर्ध्वमागम्य शिरोsवष्टभ्य कृमीशिरसि जनयत: । ततस्ते नागस्य कृमिजं शिरोभितापं जनयन्ति ॥ शिरसि तेन दोदूयमा(*:नः स(श)रप्राकारतटवृक्षगृहकपाटकुङयवल्मीकस्तम्भादीन्शिरसा हन्तुमिच्छति, बहुशश्व व्पाददाति मुखम्, पुनः पुनर्वृहति धनुराकारचिह्रान्तर्गतपाठः कपुस्तके नास्ति ॥ * . عمج ... (१ क. °सितमा” । २ क. °घातस्य दु° ३ क. °त्। लेष्मस°। ४ क. सम्यग्रस्तः । ९ क. °लत्रिवृ° । ६ क. °गोरोचन्दन । ख. °गोचन्दन । ७ क. दत्त्वा । ८ क. °रोविष्ट° ।