पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/110

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ शिरोरोगाध्यायः ] हस्त्यायुर्वेदः । ९९ यदृा तु वारणो मधुरशिशिरस्निग्धघनविषमविरुद्धभोजनोऽक्यायामशील:, तस्योत्तमाङ्गगतः कफः शीर्षाभितापं जनयति । तस्य च करवदनाभ्यां कफः परिश्र(स्र)वति, स संनिमीलित (*नयनो गुरुदृष्ठिः कृच्छ्रेणोन्मीलयति स्वप्नपरः कूजति वेपते नति निर्याणेनावनम्य भूमेिं दन्ताभ्यां विलिखति, शीतद्वेक्षी, उष्णाभिलाषी । त) मेतैलिङ्गैः श्लेष्मविका (* रजं शिरोभितापं विद्यात् ॥ तस्मै तैलपानमभ्यङ्गं च यथायोगं दद्यात् ।। छ्खोष्णेन तैलेन परिषेचयेदुरःशि)रःस्कन्धकण्ठस्पदावितौननिर्याणावग्रहगुहाभार्गेपतस्थानानि बहुशः । गुग्गुलं तगरं पिप्पलीं स्वे(श्वे)तसर्षपं मियङ्कं श्लक्ष्णचूर्णीकृत्य मधमनं कुर्यात् । करप्रक्षालनं सुखोष्णेन वारिणा कुर्यात् । अथाश्वगन्धातसीकिण्वपिण्याकमुद्रचूर्णसैन्धवानि गोवा(व)राहाजवसाभिस्तैलघृताभ्यां च पाचयित्वा वस्रावमद्धेन पिण्डस्वेदेन स्वेदयेत् । यवपटोलकिराततिक्तकांशुमतीश्यामातेजोवतीविडङ्गपिप्पलीपिप्पलीमूलनिदिग्धिकाक्षवकमूलमूलैः कल्कपिछैस्तैलं विपाच्य नस्पं दद्यात् । पृथ्वीकोरुबूकविडङ्गवृहतीफलेङ्गुदैः सूक्ष्मचूर्णीकृतैः ससर्पिष्के. धूपं दद्यात् । एतैरेवौषधैस्तैलं विपाच्य नस्यं दद्यात् । यवंसानि च गिरिजशुष्काणि कफप्रशमनानि च दद्यात्॥ इति कफजः शिरोरोगः ॥ यद्वा तु रुधिरं पित्तपकोपहेनुभिः प्रकुपितं शोषभितापं जनयति । तदा निर्मीलिताक्षः परिशूनान्तनयनः, सरक्ता च लाला हस्तात्मवितते । पित्तर्लिङ्गं माय:, ध्यानशील: ॥ 德 तस्य क्षवकभ्रङ्गराज्ञतगरफणिज्जकेषु मुरामण्डयुतेषु तेलं क्पिाच्य नस्यं इंद्यात् । पिण्डस्वेदेन च स्वेदयेत् । अर्कपत्रभङ्गानि काथेन च स्वेदयेत् । लोधमधूकमञ्जिष्ठानीलिकाभिः सूक्ष्मचूर्णीकॄताभिः प्रधमनं कुर्यात् । करप्रक्षालनं चास्य सू(शृ)तशीतेन पयसा मृद्वीकाशंर्कराचूर्णसंमृष्टेन कारयेत् । पवसानि यथोक्तानि च दृापयेत् ॥ * इति रक्तजः शिरोरोगः ॥ - अथ वातपित्तरुधिरकफानां समस्तानि लिङ्गानि दर्शयति, तदा सांनिपातिकं र्शीर्षाभितापं विद्यात् । तस्य प्रत्याख्येयस्याॉप सतः पुरुषकारप्राधान्यादर्वस्यं % धनुराकारविह्वान्तर्गतपाठः कपुस्तके नाति । 贏歡 १ क. °तानि° ॥ २ क. °गपत° ॥ ३ क. °लेिङ्गः प्रा° ॥ ४ क. शीषाभिस्तापं ॥ ९ क. °वस्याव्या° ।