पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/108

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १४ शिरीरोगाध्यायः ] हस्त्यायुर्वेदः । থও स तया पीडितः स्तब्धकुक्षिः शूलार्तोऽभिवर्तते, निषीदति, वेपते, मुहुर्मुहुर्मुखं व्याददाति । ततस्तं त्रिफलासैन्धवविडङ्गेब्योषगोमयसंयुक्तान्कवलान्भोजयेत् । प्रियङ्गलोधमधुसंयुक्तान्कवलान्दद्यात् । दार्वीर्क-दं दर्भमूलं सर्मङ्गां मधुरसां पाठां हिङ्गुवृहत्यौ च हाथपित्वा परिस्रावय रात्रिस्थितमासवं मधुसंयुतं पापयेदिति । यवसाध्यायग्रोक्तानि यवसानि विचित्राणि दद्यात् । अत्रैरन्नपानप्रोक्तेश्व भक्तैबैिंविधैबुँहयेदिति । तत्र श्लोक: सहोत्पत्तिनिद्ानास्ता मूर्छा द्वादश कीर्तिताः । सोपक्रमविधानाश्च तव पार्थिव प्रच्छतः । इति यवसमूछा । इति श्रीपालकाप्ये गजायुर्वेदमहाप्रवचने महारोगस्थाने मूर्छाध्यायश्चतुर्देशः ( त्वयोद३ाः ) ।। १३ । । अथ चतुर्दशोऽध्यायः ।। अङ्गिो हि वै रोमपादो हस्तिशालास्थं भगवन्तं पालकाप्यमभिवन्द्योवाच‘भगवन्गजानां शिरोभितापाः कथं संभवन्ति, कति, कथं च साध्यन्ते तन्मे व्याख्यातुमर्हसि' । इत्युक्त उवाच भगवान्पालकोप्प:-इह खलु भो वारणानो सप्त शिरोरोगाः संभवन्ति । तद्यथा-वात-पित्त-कफ-रुधिर-संनिपातात्; कृमिभ्योsभिघाताचेति । ę तत्र ६क्षविषेमलघुकटुकषायतिक्तभोजनैरनिलः प्रकुपितः शिरोऽवपीड्य तिष्ठञ्शिरोभितापं जनपति । 翰 स स्तब्धसगर्दैमन्यासपृष्ठशिरोग्रीवानयनः समुन्नद्रोत्तमाङ्गो भवति भ्रमति । चास्य दृष्ठिराविला, कर्णस्तम्भः शिरोदाही मुखशोषश्च भवति, छर्दयति, मूछ चास्य भवति, तृष्णा चात्यथैनेत्रयस्रावो वक्त्रस्तम्भः शिरो विधुनोति। दहति रुजति कूजति वेपते करास्ययोरजस्रं रूक्षविशददुगेन्धो विवर्णं नीलं हारिद्रवर्णं प्रस्रवति दोषम् । - १ क. "ङ्गदोष° । २ क. °कन्दद° । ३ क. °मङ्गामधुरमांसे पा° ॥ ४ क. अङ्गो ।। ९ ख. *षयळ९ । ६ क. “दनम१ ।। १३