पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/106

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ मूर्छध्यायः ]ः । हस्त्यायुर्वेदः । ९५ औदकानि च यवसानि मधुरवीर्याणि समृणालानि शर्करासंयुक्तानि भोजयेत् । व्याधिशैथिल्ये च पापयेदासवम् । ऐणतित्तिरिलावकानां च मांसरसं पाययेद्भोजनार्थम् । ततः सुखी भवति पित्तमूछ्रतेश्च नागः । इति पित्तमूछ ॥ यदा च मधुररसवीर्यविपाकभूयिष्ठमाहारयति तदा श्लेष्मा प्रकुपितो हृदयमवपीठ्य मूछाँ जनयति ॥ 畿 स भवति नीलवर्णः प्रहृष्टरोमा शीतद्वेषी, उष्णाभिकाङ्क्षी गुरुगात्रः ॥ तं कपित्थाम्रयोर्मूलकल्कं पयसाऽवलोड्य पाययेत् । सर्जादुर्नेन्द्रयवधवनिम्बगण्डीरारग्वधान्संक्षुद्य सक्षौद्रकान्कवलान्दद्यात् । पापचेलिकांवत्राग्रनिम्बपत्रपटोलैः सह सिद्धान्मुद्रान्भोजयेत् । पाययेन्मैरेयम् । आहारे च दापयेचूंर्ण पादं शिरीषपल्लवांश्वेति ॥ इति श्लेष्ममूछी ॥ यदा तु कंफपवनपित्तानां संनिपातान्मूर्छति ॥ स भ्रिान्तस्ताम्रो राजीवनयन प्रेस्त्रवत्करश्रोताः पीतनीलइतिश्यामवर्णः स्तब्धरोमा स्वरच्छविर्हारिद्रमूत्रोऽनन्नाभिलाषी भ्रशमस्वस्थशरीर: कफपवनपित्तमूर्छानां लिङ्गानि दर्शयति । यन्तारमभिक्रुध्यति । तस्येदं निदानमभिसमीक्ष्यँ त्रिचित्रकविडङ्गचूर्णानि, आमलकरसं च पयसाssलोड्य पाययेत् ॥ बिल्वफलमुरसाहरिद्रात्रिफलामहौषधीभिः कैथनैसिद्धं रक्तशालियवोर्गृ सर्षपतैलेन धूपितां पाययेत् ॥ परिणामे च मृगमहिषस्पेन भोजयेत् । ततः स्वस्थो भवति ॥ इति संनिपातमूछा ॥ यदा तु घर्माभितप्तशरीरः, तथैवाभिगतोष्मा सलिलमवगाहते स संनिरुद्धस्वेदोष्मा सहसा मूर्छति | स भिन्नविवर्णपुरीषमल्पाल्पं युद्धति। प्रहृष्टरोमा बहुशः प्रमेहति परिपूर्णनिष्कोमः, दुर्मनाः स्थातुं न शक्नोति, स्थूलोच्छूासी भवति ॥ तस्मै कुमुदकसेरुकोत्पलबिसमृणालपनसानि पकानि, यानि चान्यानि शीतलानि मधुररसवीर्यविपाकान्यार्तवानि यवसानि तानि च शर्करोपहि

  • ‘कथनसिद्धां' इति पाठः स्यात् । १ क. उदकानि ।९ क. °न्संकुट्य स° । ३ क. "चूर्णपादं । ४ क.कफवत्पितानां । ९ क. प्रश्रवेत्क° । ६ क. °त्रोन्नताभि° । ७ क. ख. ग. °क्ष्य

तृवृ° । ८ ख. क्वथनं सि° । ९ क. °वाग्रं स° । १० क. °ति स्थलो° ।