पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/105

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ पालकाप्यमुनिविरचितो– [१महारोगस्थाने स दुर्मना:, अतिपीङयमानहृदयो भोर्लु नेच्छति, गम्भीरवेदी मन्दाग्निरर्मसूष्ठमूत्रपुरीषो निषीति शीतेच्छु:, स्वप्नभूयिष्ठः शय्याभिनन्दॆीं ध्यायत्यानद्धकुक्षि:, प्रवेपते । ततोऽस्मै वटप्ररोहाणां शाकवल्लीगुडूचीक्षुण्णानां मधुमिश्रान्कवलान्दद्यात् । जैम्बुशल्लक्यर्जुनानां किश(स)लयानि मधुयुक्तानि भोजयेत् । कषायकृक्षाण सक्षीद्रान्कवलान्भोजयेत् । यवधगाना मधुसंयुक्तान्कवलान्दापपेत् । अथवा दृष्ठमूत्रपुरीषेऽवसीदन्प्रापः इतिाभि(:)नन्दी वा भवति । तं सक्षीरपिप्पलीकं मुद्रयूषं पाययेत् । तेनैव चैनं भोजयेन्मृदुशाल्योदनमिति । इति स्नेहमूछी ॥ अनशनात्यशनविषयाशनाध्यशनैर्धान्ययवससलिलेर्नुन विपर्यासादकस्माद्वा कुप्यति पवनः । सॆ जनयति मूछ्रम् ॥ अथानेन प्रतिहतगतिस्तिर्यगूर्ध्वं चोत्पतति, हृदयमवपीडयति, शूलमुपजनयति, उद्रमाध्मापयति, स वेदनार्तः सर्वेभ्यः सत्त्वेभ्य: कुप्यति, छिन्नपातं च पतति, इक्षतटभित्तिमाकारादीन्हन्तुमिच्छति ॥ तं प्राचीनबन्धर्मयुक्तं सर्वगन्धैः सहिङ्गुपवघ्तैर्धूपयेत् । वरुणविल्वातिविषाः हिङ्गपत्रीलथुनवचाः संक्षुद्य बिल्वपत्राणि ध पॅरिक्षिप्यकवलान्दापयेत् । भूयश्व हिङ्गसौवर्चलसर्षपपिप्पलीः क्षेोदांपत्वा कवलान्दद्यात् । उष्णोदकं च पाययेत् । पचेलवणसंयुक्तां च छ्रां दद्यात् । मुद्रकुलत्थयोः पञ्चमूलयोर्द्वयोर्यूषं कुष्ठुटरसन्नंयुक्तं पापयेत् । ततः स्वस्थो भवति ॥ इति वातमूछ ॥ उष्णाध्वगमनादुष्णसलिलपानादतिमात्रलवणोपयोगाद्विषमविरुद्धविदग्धभोजनात्, अम्लोष्णतीक्ष्णोपयोगात्पित्तं’ प्रकुपितं मूछॉ जनयति ॥ - स पाण्डुवर्णः, परिदह्यते संतप्ताङ्गः,पतति नमांत श्वसिति वेपते भ्रशमस्वस्थ३ारीरः ॥ तं प्रभूतेन शीतसलिलेन सेचयेत् । छायास्थं तालवृन्तैर्वोजयेत् । यवलाजपैरागतर्पणं च षभूतशर्करं पाययेत् । इक्षुवालिकेक्षुरकैर्मत्स्यण्डिकायुक्तान्कवलान्दद्यात । हरिद्रेन्द्रयवनिम्बपत्रामलकानि फाणितसंयुक्तान्कवलान्दद्यात् । • १ क. "प्रमृष्ट°। २क. “न्दी ध्माय°। ३ क. जम्बूश°। ४ग. °धान्यान्मधु'। ९ ख. तं क्षारपि” । ६ क. "लवर्तिनां विपर्ययाद° ७ क. स जयति मूर्छाऽभिधाने'। ८ कू. ते प्राची तं ब° । ९ क. °त् । बि° । १० ख. परिक्षिप्त्वा ।