पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.] . दीपिंकारख्यव्याख्यापेतम् । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ३ ॥ तं रामं रावणारिं दशरथतनयं लक्ष्मणाव्यं गुणाढ्यं पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्वसौभाग्यसिद्धिम् । विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं सर्वात्मानं नमामि त्रिभुवनशरणं प्रत्यहं निष्कलङ्कम् ॥ ४॥ i अथ विद्यावानिति नेतृगुणं वक्तं पद्यमवतारयति-यमिति । यं रामं शैवा: शिव- भक्ताः शिवेति नाम्ना समुपासते 'महारुद्रादभूत्प्रकृतिरतः सूत्रं ततोऽहमिति ततो विश्वम् ' इति श्रुतेः । वेदान्तिनो ब्रह्मेति' एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचन' इति श्रुतेः । बौद्धा बुद्ध इति 'प्राण्यालम्भनं संसृति नन्दयेति माम् ' इति श्रुतेः । प्रत्यक्षानुमानोपमानशब्दाभावार्थप्रतिपत्तिप्रमाणानीति प्रमाणेष्वेव निपुणा तैया- यिकाः कर्तेति ‘सनातनाः पशवः प्रविशन्ति प्रमेयानुभूतैः कतैंच ततः' इति श्रुतेः । जैनानाभिरता अर्हन्निति 'स्वभाव एवेश्वरो नान्योऽस्ति कदाप्यस्यानीहशत्वापत्तेः ' इति श्रुतेः । मीमांसकाः कर्मेति 'कर्मणा जायते नश्यति भयाभयसुखानि इति श्रुतेः । एतस्तदुपशिक्षितमगरेव यमुपासते सोऽयं रामो वाञ्छितफलं विदधातु । एतेन विद्यावत्त्वमुक्तम् । हरिरित्यनेन दुःखहारित्वात्परप्रेमगुणो दार्शितः । त्रैलोक्य 'वासिजनैस्तत्तद्देवताभजनेन तत्तत्फलं प्रतिनाथ्यते याच्यते इत्यनेन दातृत्व- मुक्तम् ॥ ३ ॥ ४॥ अथोपक्रमः । आसीदुद्भटभूपतिप्रतिभटप्रोन्माथिविक्रान्तिको भूपः पंकिरथो विभावसुकुलप्रख्यात के॒तुर्बली | उर्वीबर्बरभूरिभारहरणे भूरिश्रवाः पुत्रत यस्यार स्वमथो विधाय महितः पूर्णश्चतुर्धा विभुः ॥ ५ ॥ इदानीं कथायोजनाय व्याख्याकृदात्मनः श्लोकचतुष्टयमवतारयति- आसीदि- त्यादि । पंक्तिरथो दशरथो भूपो राजा आसीत् । सकः । यस्य भूरिश्रवा नारा-