पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हनुमन्नाटकं - [ अङ्कः- यणः स्वं आत्मानमेव रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा विधाय पुत्रतां आर प्राप किमर्धम् । उर्व्यां ये वर्वरा राक्षसास्तेषां यो भूरिभारस्तन्नाशाय 'बर्बरो राक्षसोऽ- धमः' इति धरणिः । किंभूतः पुत्रार्थमिष्टः । अन्यत्सुगमम् ॥ ५ ॥ तेषामीश्वरतांगुणैश्व जनुषा ज्यायानभूद्राघवो 6 रामः सोऽप्यथ कौशिकेन मुनिना रक्षोभयायाचितः । राजानं स यशोधनो नरपतिः प्रादात्सुतं दुःखित- स्तस्मै सोऽपि तमन्वगाद्नुगतः सौमित्रिणोच्चैर्मुदा ॥ ६ ॥ तेषां चतुर्णी पुत्राणां मध्ये जनुषा जन्मना ईश्वरत्वप्रतिपादकगुणैश्च रामो ज्यायानतिशयेन ज्येष्ठोऽभूदिति योज्यम् । अन्यत्सुगम् ॥ ६ ॥ सुन्दस्वी दमनप्रमोदमुदितादास्थाय वियोदयं N रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लीलया । क्लृप्ते कौशिकनन्दनेन च मखे तत्रागतात्राक्षसा- न्हत्वाऽमूमुचदाशु भाविविदसौ मारीचमुग्राकृतिम् ॥ ७ ॥ पूर्णे यज्ञविधौ यियासुरभवद्रामेण सार्धं मुनिः सीतासंवरणागताखिलनृपव्याभग्नवर्यश्रियम् । श्रुत्वा तद्धनुरुत्सवं च मिथिलामास्थाय तेनाधिक सत्कारैरुपलम्भितः पुनरगाच्चापाश्रितं मण्डलम् ॥ ८ ॥ सुन्दनानो रक्षसः स्त्री ताटका सत्यवतीसुताद्विश्वामित्राद्विद्योदयं भाविवित् निमित्तभूतेनानेन मृगरूपेण रावणः सीतां हरिष्यतीति भाविवित् । शेषं सुगमम् ॥ ७ ॥ ८ ॥ तदा सीता (आत्मगतम् ) - कमठपृष्ठकठोरमिदं धनुर्मधुरमूर्तिरसौ रघुनन्दनः । कथमधिज्यमनेन विधीयतामहह तात पणः स्तवदारुणः ॥ ९॥ तत्र रामं दृष्ट्वा सीता विचिकित्सति कमठेति । इदं धनुः कमठपृष्ठवत् कठो- रम् । रघुनन्दनो रामो मधुरमूर्तिः सुकुमाराङ्गः । अहहेति खेदे । अनेन रामेणेद् mal