पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीगणेशाय नमः ॥ श्रीमद्धनुमता विरचितं हनुमन्नाटकम् । दीपिकाख्यसंस्कृतटीकासमेतम् । प्रथमोऽङ्कः । कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य ।. विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ १ ॥ हृदये यत्प्रेरणया समुद्यतोऽहं विमूढतबुद्धिः । तत्पदकमलं वन्दे गोकुलनाथस्य वेदादेः ॥ १ ॥ हनुमन्नाटकसागरशब्दार्थागाधतां सुबोधत्वम् । नेतुं कृतसाहसतां मम सुधियः क्षन्तुमर्हन्तु ॥ २ ॥ तावच्छ्री रामचन्द्रगुणचक्रवालवर्णनेच्छुः कविः स्वाभीष्टदेवतानामान्तरिताशीं:- पूर्वी नान्दीमवतारयति कल्याणानामित्यादिद्वादशपदैः । तदुक्तं नाटकावतारे- ' अष्टाभिर्दशभिर्वापि नान्दी द्वादशभिः पदैः । आशीर्नमस्त्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥' इति । नान्दी मङ्गलवचनमिति । अत्र संक्षेपतोऽर्थोद्घाटनं क्रियते विस्त- रस्य श्रद्धाविच्छेदकत्वात् । रामनाम भवतां भूतये प्रभवतु इत्यन्वयः । भूतये ऐहिकपारलौकिकैश्वर्याय मोक्षाय वा 'भूतिरैश्वर्यमोक्षयोः ' इति चरकः । मेल- कोपमालंकारः । उक्तं च वीरभानौ-' विशेषणार्थनिर्भर्ता यद्यनेकार्थभाक्पदः । चाक्यवादिविहीनोऽपि मेलकः सम्मतो बुधैः ॥ ' इति । तत्र विशेपणैस्तद्रूपप्रदत्वं Feather