पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना | भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् । भाषावैभवसुन्दरं प्रविलसन्नानाविलासं वल- द्वृत्तिव्याप्तमशेपसंधिसहितं सप्ताङ्गवन्नाटकम् ॥ ” इति । सङ्गीतदामोदरादौ च विस्तर एतद्विषये भूयानस्ति ग्रन्थगौरवभयान्नेह प्रपश्यते । एतादृशलक्षणैरुपलक्षितान्यनर्थ्य- राघवाभिज्ञानशाकुन्तलादीनि नाटकानि सुप्रसिद्धानि सन्ति । - - तत्रेत्थं तावद्विचार्यम्- यदिदं श्रीमद्धनुमन्नाटकं महानाटकं नाम-सुलक्ष्णकाव्य- प्रबन्धप्रागल्भ्यसारगर्भितं प्रसरीसति मूर्तिमत्सरस्वतीमयम् । तदेतद्भगवतः श्रीरामचन्द्रस्य परमभक्तेनं श्रीहनूमता विरचितमिति हि चतुर्दशांकगतश्लोकतोऽवगम्यते - सच यथा - ! रम्यं श्रीरामचन्द्रप्रवलभुजवृहत्ताण्डवं काण्डशौण्डव्याप्तं ब्रह्माण्डमाण्डे रणशिरसि महानाटकं पाटवाधिम् ॥ पुण्यं भक्त्याञ्जनेयप्रविरचितमिदं यः शृणोति प्रसङ्गान्मुक्तो- ऽसौ सर्वपापादरिभटविजयी रामवत्सङ्गरेषु ॥ " इति । एतच्च महानाटकं हनूमता विरचितं सर्वतः प्रसरच्याघं विमृश्य वाल्मीकिना कृतप्रार्थनो हनुमान्छिलालिखितं तत्प्रथमावतारमेव सेतुबन्धसमीपेऽच्चौ प्रास्यत् । ततश्च कालान्तरेण धाराधीशेन भोजेन सेतुबन्धयात्रां कुर्वताऽकस्मादृष्ट कस्मिंश्चिच्छिलाफलके कतिपयश्लोकान्निरीक्ष्य निजसेवकैर्यावच्छक्यं तत्रत्याः शिलाः सागरात्समुहृत्य सर्वो व्यस्तक्रमां काव्यलिपि तां कथंकारं संगृह्य निजसभामहापण्डितं मिश्रदामोदरका सानुवन्धकाव्यसन्दर्भसं- गुंफनायाज्ञापयत् । तदनुज्ञया च स यथोपलब्धमेनं प्रवन्धं यथावुद्धिबलं सरलं चकारेति किंवदन्ती संप्रचलति । तत्प्रमाणभूतं पद्यं च चतुर्दशांके विद्यते- “रचितमनिलपुत्रेणाथ वाल्मीकिनाब्धौ निहितममृतबुद्ध्या प्राङ्महानाटकं यत् । सुमतिनृपतिभोजनोद्धृतं तत्क्रमेण ग्रथितमवतु विश्वं मिश्रदामोदरेण |" इति । अपूर्वा खलु पद्यप्रवन्धरचनात्र महानाटके | यद्यप्यत्र नाटकप्रवन्धे कतिपये श्लोकास्ततोऽर्वाचीनैर्भवभूत्यादिभिः कृता दृश्यंते । तथापि नैतस्य सौन्दर्य नाम क्षीयते । अपितु भूयस्तरां पण्डितैरुप- बृह्यमाणास्य सुषमा समृध्यते । एतादृशं चैतन्महानाटकमस्माभिः पण्डितवरमोहनदास विरचितटीकासमेतं शा- स्त्रिजनद्वारा सम्यक्परिशोध्य स्वकीये " श्रीवेङ्कटेश्वर " स्टीम् - मुद्रणालये मुद्रयित्वा प्रकाशितम् । सर्घेऽपि सन्तो विद्वांसो विद्यार्थिनश्चावश्यमेतं ग्रन्थं संगृह्य समनुस्वदन्तु श्रीसरस्वतीसारसौन्दर्यमित्यर्थयते- समस्तसज्जनानां कृपाकाङ्क्षी- खेमराज श्रीकृष्णदास श्रेष्ठी, श्रीवेङ्कटेश्वर ” मुद्रणालयाध्यक्षः-मुम्बई. " - -