पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फएस्ताक्काः

1 ८ इत्थं तावदयं समस्तसजनानां पुरतः सानन्दं निवेद॑शूम॑-दह खड जगति सकट काव्यरूपवाद्मयस्य यञोऽथे्ञानानिष्टनिवृत्तिपरमनिद्ैयुपदेशे र भीमम

दिकाग्धाचार्ैरपजोधुष्यते ! तत्र हि काव्यस्य रक्षणं-““छोकोत्तरर्णनीरदुभक विकर्म काव्यम्‌ 1; तथा च साहित्यदपणे प्रथमे परिच्छेदे “ वाक्यं रसात्मकं काव्यम्‌ इति । रसलक्षणं च तत्रवोक्तम्‌-“* विभवेनानुमवेन व्यक्तः संचारिणा ` तथा ! रसतामेति रत्यादिः स्थायीभावः सचेतसाम्‌ ' इति । तच काव्यं तरिप्रकारकम्‌- ध्वनि~युणीभूतन्यङ्गय-चित्रातमकमिति । तत्रापि तद्विविधम्‌-गयातमकं, पयात्मकं चेति ! छन्दसा विना केवटं कथाप्रवन्धेख विरच्यमानं काव्यं गयकान्यम्‌-यथाहं दण्डी-“ अपादः पदसंतानो गयमाख्यापिका कथा "‡ इति । तच वासबदत्ता-ाद- म्री -ददुमास्चरितादि । पयकाव्यं हि पदामिधेयचरणाहम्‌-तदुक्तं छन्दोमञ्जयाोम्‌. ^“ पयं चतुष्पदी तच इत्तं जातिरिति द्विधा 1 उत्तमक्षरसंख्यातं जातिमतराकृता ` भवेत्‌ ॥ + इति ¡ तव रामायण-रघुवंशच-कुमारसम्भवादि । तच पुनरन्वयगति- . वरात्‌-सुक्तक-युग्मक-सन्दानितक-कलापक-कुरुकमेदात्पश्चविधम्‌ । तेषां पञ्च- मेदानां छक्षणान्युक्तानि साहिव्यदपेणे-“ छन्दोवद्धपदं पयं तेनैकेन . च सुक्तकम्‌ 1 रम्यां तु युग्मकं सन्दानितकं त्रिभिरिष्यते । कठापकं चतुभिश्च तद्ये कुख्वं सू- तम्‌ ॥ इति । तत्र हि गयपयमिश्रं काव्यं वचम्परूरब्दशग्दितम्‌-कि्-गयपय- प्राकृतमापादिमयकाग्यग्रन्धश्च नाटकरब्दशान्दितः । नाटकठक्षणं चोक्तं साहित्य- दर्षणे-“ नाटकं स्यात्तं स्यायचसन्धिसमन्वितम्‌ । विङासद्धर्बादियुणवयुक्तं नाना- विभूतिभिः ॥ युखटुःखसमुद्ूतिनानारससमन्वितम्‌ । पादिका दरपरास्त्राकाः परि- कीतिताः । प्रल्यातवेशो राजर्िधींरोदात्तः प्रतापवान्‌ । दिन्योऽथ दिव्यादिव्यो वा ˆ शुणवानायको मतः ] एक एव भवेद्गी शरङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर कार्निर्महणेऽद्भतम्‌ । चत्वारः पच वा सख्याः कायेन्याए्तधरषाः । गोपुच्छाग्रसमानं तु चन्धनं तप्य कीतितम्‌ ॥ ` इति । नाटकस्या्बातिररक्षणभेदानुक्वा भर्चस्ति- ्चेत्थमुक्ता-“ नाटकं स्यास्मरकरणं ग्यायोगोङ्कस्तथा डमः । इहामृगः प्रहसनं भाणः समवकारकः । वीथीति भरतः प्राह नाट्ये द्रूपकम्‌. | नाटिका परकषणं चेवं †¡ तोकं शकटं तथा । गोीसेकापरिल्यानि भानी दलीरारसकौ । उलपं श्रीगदितं ५ प्रस्थानं नाव्वरासकम्‌ । दुमेहधिका रासिका चं काव्यं चेद्युपरङ्मकम्‌ ॥ स्यात्सपतदश- ,‡ ष्यं त॒ रक्षणं छत्र कध्यते ॥ प्रस्यातोत्तमनायकं रसमयं राजधिवंशोदरवं सा