पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. अत्रादेशकः । पद्मनालत्रिभागस्व जले मूलाष्टकं स्थिनम् । पांडशाङ्गुलमाकाशे जलनालांदतं वद ॥ १३ ॥ द्वित्रिभागस्य सन्मरं नवघ्नं हस्तिनां पुनः । शेषत्रिपनमांशस्य मूलं पड्मिसमाहतम् ॥ ५४॥ विगलदान' धागगण्डमण्डलदन्तिन । चतुर्विशरिरादृष्टा मयाव्णं कति द्विपाः ॥ ५५ ॥ क्रोडौघार्ध चतुःपदानि विपिनं शार्दूलविक्रीडित प्रापुश्शेषदशांश मृलयुगलं शैलं चतुस्ताडितम् । शषार्धस्य पद त्रिवर्गगुणितं वत्रं वराहा वने दृष्टास्सप्तगुणाप्रकप्रमित वस्तषां प्रमाणं वद ॥ १६ ॥ इत्यंशमलजातिः ।। अथ भागसंवर्गातौ सूत्रम्- स्वांशहरादूनाच्चतुर्गुणाग्रेण तन्हरेण हतात् । मूलं योज्यं त्याज्यं तच्छेदं तदलं वित्तम् ॥ ५७ ।। अत्रोद्देशकः । - अष्टमं षोडशांशनं शालिराशे कृषीवल: । चतुर्विशतिवाहांच लेभे राशि कियान् वद || १८ || 1B reads वारार्द्र. After this stanza all the Mss. have the following stanza; but it is simply a paraphrase of stanza No. 37. अन्यच्च- चतुर्हत दृष्टेनोनाद्भागा हत्यं शहृतहारात् । तच्छेदेन ह्तान्मूलं योज्य त्याज्य तच्छेदे तदर्थ वित्तम ॥