पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 गणितसारसङ्ग्रहः बनान्तरे दाडिमराशयस्ते पान्यैस्त्रयस्सप्तभिरेक शेषाः । सप्त त्रिशेषा नवशिर्विभक्ताः पश्चाष्टभिः के गणक हिरग्राः ॥ १२८ ॥ भक्ता द्वियुक्ता नवभिस्तु पञ्च युक्ताश्चतुर्भिश्च० षडष्टभिस्तैः 1:1 पान्थैर्जनैस्सप्तभिरेकयुक्ता श्रत्वार एते कथय प्रमाणम् || १२९३॥ अग्रशेषविभागमूलानयनसूत्रम् - शेषांशाग्रवधो युक् स्वाग्रेणान्यस्तदंशकेन गुणः । पावद्भागास्तावद्विच्छेदाः ः स्युस्तदत्रगुणाः || १३०३ ॥ अत्रोद्देशकः । आनीतवत्याग्रफलानि पुंसि प्रागेकमादाय पुनस्तदर्धम् । गतेऽग्रपुत्रे च तथा जघन्य स्तत्रावशेषार्धर्मथो तमन्यः ॥ १३१३ ॥ प्रविश्य जैनं भवन्नं त्रिपूरुषं प्रागेकमभ्यर्च्य जिनस्य पादे' । शेषत्रिभागं प्रथमेऽनुमाने • तथा द्वितीये च तृतीयके तथा ॥ १३२३ ॥ शेषत्रिभागद्वयतश्च शेष- त्र्यंशद्वयं चापि ततस्त्रिभागान् । कृत्वा चतुर्विंशतितीर्थनाथान् समर्चयित्वा गतवान् विशुद्धः ॥ १३३३ ॥ इति मिश्रकव्यवहारे साधारणकुट्टीकारः समाप्तः ॥ 1 The MBS. give पादौ, which does not seem to be correot here. B renda केशान् for पादे.