पृष्ठम्:EkagniKandam.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विताटप्रपाठक चतुर्थः खण्डः. 91 पोऽनु सं चरन्ति ता५ स्वस्तिमनु सं चरासावध्वं येोगेयोगे तवस्तरमिर्भग्र आयुषे वर्चसे कु क्रमेण सञ्चरन्ति तां स्वास्ति त्वमपि अनुसञ्चर असौ यज्ञः शर्मन् ! ॥ "अध्वनामिति माणवकः* । अध्वपत इत्युक्त एकस्या ध्वनः पतिरित्यपि गम्यते अतः अध्वनामिति पुनर्वचनं, सर्वेषा मध्वनां अध्वपते ! सूर्य ! अहं त्वत्प्रसादात् श्रेष्ठस्य श्रयस्करस्य अ ध्वनः ब्रह्मचर्यमार्गस्य पारं पर्यन्तं अशीय अश्भुवीय । ध्वं दुःखं तत् यत्र नास्ति सोऽध्वा तस्य सुखसाधनस्य मार्गस्य पते! इत्यर्थः । इति श्रीहरदत्तविरचिते एकान्निकाण्डव्याख्याने द्वितीयप्रक्षे तृतीयः खण्डः. अथ हेोममन्त्राः-- -ते च सर्वे माणवकस्यैव । द्वितीयचतुर्था वाचार्यस्येत्येके । योगेयोगे गतम् । योगस्त्विह कर्मण्युद्योगः । ॥ इमग्र इति ॥ हे अग्रे ! त्वं इमं माणवकं आयुषे वर्चसे

  • प्रत्यगाशिषं माणवकं वाचयति अध्वनामिति पा. ब्रह्मचर्यकर्मव्युद्योगः पा.

मन्त्रोऽयं (१०) पत्रे लिखितः. डुमर्मग्र आयुषे वर्चसे कृधि प्रियः रेतों वरुण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०३&oldid=94022" इत्यस्माद् प्रतिप्राप्तम्