पृष्ठम्:EkagniKandam.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

____________________________ ____.७७ . . . . . ... सध्याख्यानैकान्निकाण्डे. -- Anasuya Ram (सम्भाषणम्) ११:४१, ७ दिसम्बर २०१६ (UTC)

  • - • • • • •

  • पुत्रस्स

वीरो वीरैस्सुवच वर्चला सुपोषः पोषैः । ब्रह्म • • • • • • • • • • • • "कोनामांस्यसौ नामस्मि कस्यं ब्रह्मच्चार्यस्यौ प्राणस्यं ब्रह्मचार्यस्म्यसा वेष तें देव सूर्यब्रह्मचारी मा मृत। या स्वस्तिमग्र्वाियुस्सूर्यश्चन्द्रमा आ • • • •७

  • अथ कुमारस्य मन्त्रः—ब्रह्मचर्यमिति । ब्रह्म वेदः तद्

थं व्रतं ब्रह्मचर्यं तदहं आगाम् . । “ आशंसायां भूतवच' इति भविष्यति लुङ् । प्रामुवानि, तं मां उपनयस्व देवेन सवित्रा प्रसूतः अनुज्ञातस्त्वम् ।

  • कोनामासीति ॥ कोनामासि किंनामधेयोसीत्याचार्यः |

असौ नामास्मि इति माणवकः । नामनिर्देशः प्रथमया । कस्य ब्रह्मचार्यस्यूसौ इत्याचार्यः । नामनिर्देशस्संबद्धया । प्राणस्य ब्राह्मचार्यस्म्यसौ इति माणवकः । नामनिर्देशः प्रथ मया । प्राण आत्मा । ।

  • एष इत्याचार्यः । एष माणवकः हे देव ! सूर्य ! ते तव

ब्रह्मचारी तं गोपाय रक्षस्व । स च मा मृत मरणं मा'गमत्, हे सूर्य! ते तव एप पुत्रश्च सुदीर्घयुः भवतु च इस मा मृत दीर्धायुषो मध्ये मरणं मा गमतू यां स्वस्ति अग्रयादयः अनु

  • प्राणस्य

आत्मनः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०२&oldid=94021" इत्यस्माद् प्रतिप्राप्तम्