पृष्ठम्:EkagniKandam.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

92 _____ __ _____ ___ _ ___ _ ___. . .. . ... .. . . ~ संव्याख्यानैकान्निकाण्डे. . ',

धीति द्वे । शार्तामित्रु शरदो अन्ति देवा यत्र न . श्रवक्रा जरसं तनूनांम् । पुत्रासो यत्रं पितरो भवं . कृधि कुरु यथाऽयं आयुष्मान् वर्चस्वी च भवति तथा कुरु । हे वरुण! त्वं पुनरस्य प्रियं रेतः कुरु प्रियं पुत्रं देहि यथा गृहस्थो भवति । हे सोम राजन्न ! त्वं च, हे अदिते ! त्वं च अस् मातेव श सुखं यच्छ देहि । दाण दाने, यच्छोदशः । हे विश्वेदेवाः ! यूयं च शर्म यच्छत, यथा सत्ययं जरदष्टिः अ सत् स्यात् । आचार्यपक्षे सुगमम् । माणवकपक्षे आत्मन एव परोक्षनिर्देशः । इमं जनं अस्मै जनाय अयं जनेो जरदष्टिरसदिति ॥ शतमित्रु शरद् इति । ।इच्छब्द एवार्थे । नुशब्दः प्रांसिंडो । शतमेव हि शरदः परमायुः । कीदृशं शतं ? अन्ति अन्तिकं सन्निकृष्टं अल्पमित्यर्थः । हे देवाः ! यत्र शते नः अस्माकं तनूनां अवयवापेक्षं बहुवचनम्, शरीरस्य तदवयवानां च जरसं चक्रा कृतवन्तः स्थ । छान्दसो दीर्घः । यत्र च कियन्तंचि त्कालं पुत्रा भूत्वा पितरो भवान्ति पालका भवन्ति कुटुम्ब भरणव्याकुला* भवन्ति एवं नाम विरसमायुः यत्स्वरूपेणा ल्पं जरया चाभिभूतं कुटुम्बभरणादिना च व्यथाकारि एवम्भूत

  • भरणस्यानुकूला

सोम राजन् । मातेवांस्मा अदिते शर्म यच्छ विश्वेदेवा जरंदष्टिर्यथाऽसत् ॥ (सं. २-३-१०.)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०४&oldid=94023" इत्यस्माद् प्रतिप्राप्तम्