पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

viii

Madanavarma appears to have been a very luxurious king Parmardt, too, accordtng to the Frabartdhtachrntamant led a luxurious life and daily killed one cook at the time of serv1ng and consequently got the title of kopakàlànala


सोपेि जीवतु चिर वित्तार्थे कृच्छ्राणि कर्माणि कुर्वाणोऽस्ति ] राज्ञो वचो लात्वा मन्त्रिण स्यानमगु | तावता सिद्वेशेन कयापितम्, दण्ड दत्य । मदनवर्मदबाय शापित भवदागमनम् । तेनास्मत्प्रभुणोत्दम्, कबाडी राजा ऽर्येन तर्पणीय । स सिद्धराजस्तल्लीलया विस्मित पण्णवती कोटी कनफस्यायाचीत् | दत्तास्ता प्रघानै सद्य । देश सुख तस्यौ । मधानैर्माणितम्, कथ न प्रतिगच्छसि १ । सिद्धेशेन माणितम्, मनिपुरूहता स्तं लीलानिर्धिं भवत्प्रभु दिदृक्षे । तेऽपि मदनवर्मणममणन् । अर्येन तोषित स ल्केशी राजा पर भणति, त राजेन्द्र द्रष्टुमीहे । ततो मदनेन भणितम्, एतु स । तत सैन्य तथास्थ मुक्त्वा मितसैन्यस्तत्रोद्याने आयात यन महाप्राका रस्थे सौधे मदनवर्माऽस्ति । प्राकाराद्वहिर्योधलक्षास्तिष्ठन्ति । प्रतोलीं यावदागत्य मध्येऽचीकथत् द्वा स्थै | आगम्यतां जनचतुष्टेकेन सद्देति राज्ञा ज्ञापितम् | आगतस्तया सिद्धराज यावत्पश्यति काञ्चनतोरणानि सप्त द्वाराणि । ददर्श रजतमद्दारजतमयीर्वापी , नानादेशभापावेपविचक्षणा निसीमसौभाग्यधारिणी स्त्रीश्च, पणववै णुवीणामृदङ्गादिकलासक्त समग्रपरिजनम् । शुश्राव गीतानि । नन्दनाधिकमुद्यान, इससारसादीन् खगान् हैमान्युपकरणानि, कदलीदलकोमलानि वसनानि, जनितानङ्गरागानङ्गरागान् , उत्तुङ्गपुष्पकरण्डाश्च, एव पुर पुर पश्यन् अमत साश्चादिव मदन मधुरे वयसि वर्तमानम्, अमितरत्नमुक्ताफलामरण, सर्वाङ्गलक्षणं, काश्चनप्रभं, मधुरस्वर, तामरसाक्षं, तुङ्गघोणम्, उपचितगान, मदनवर्माणमपश्यत् | मदनोऽप्यम्येत्याक्ष्लिष्य च हेमा सर्न दत्वा तमभाणीत् | सिद्धेन्द्र पुण्यमस्माकमद्य, येन त्वमतिथि सपन्न । सिद्धसृप प्राह हे राजन् । आव र्जनावचनमिदं मिथ्या यत्तु मन्निणामग्रे कवाडीत्युक्त' तत्सत्य । मदनो जहास । राजन् ! केन यिज्ञतमेतत् ? ! सिद्धेश प्राह, तव मन्त्रिभि | कोऽभिप्रायो मन्निन्दने | मदनोऽप्याह । देव कलिरय, स्वल्पमायु , मिता राज्य श्री तुच्छं बलम् | तत्रापि पुण्यै राज्य लम्यते । तदपि चेन्न भुयते, रुल्यते विदेशेपु, तत्कय न कर्घाटिव एयम् ? । सत्यमेतदित्याह सिद्धेश , धन्यस्त्वं यस्येत्थ शमाणि, त्वयि दृष्टे सपल जीवितमस्माकम्, चिरं राज्य भुक्ष्व इत्युक्त्वा तस्थौ । ततो मदनेनोत्थाय निजं देचतावसरकोशादि दर्शितम् । प्रेमाधिक्यमन्योन्यं जातम् । र्चिशस्यधिशत १२० पान्नाणि स्वाङ्गसेवकानि दत्तानि | तत सिद्धेशा पत्तनमलञ्चफार र्चिशत्यधिकं शात २० पानमप्यादर्द्ध मार्गे मृर्त मार्दवात्, शेपं पत्तने प्रापत् । अत प्रोक्त कविभि -

महोदकपुराधीशाञ्जिता मदनवर्मण ।
कोटी पण्णयतीहेँम्नां यस्तन्मानमियाददे ॥

xxxxxxx xxxxxxxxxxx
 

 1 अय परमर्दिनामा नृपो जगत्युदाइरणीभूत परमैश्वर्यमनुभवन् निद्रावसरयर्न रात्रिंदियं निजौजसा विच्छुरितं धुरिकाम्यासं विदघानोऽशनावसरे परिवेपणाकुल मतिदिनमेकैक सूपकारमकृप कृपाणिक्रया निप्नन् पटद्मधिकशतत्रयेण भत्तकाराणां वर्ये निपेव्यमाण कोपकालानल इति जिरुदं बमार ।

आकान ! प्रसर प्रसर्पत दिदास्त्य पृध्वि । पृथ्वीमव
  प्रत्यक्षीकृतमादिराजयशसां युप्माभिरुज्ञृग्मितम् ।
प्रेक्षुध्वं परमर्द्दिपार्थिवपोराशर्वैिकाशोदया-
  द्वीषोघ्छसविदीर्पदद्धिमद्वर्शा ग्नझाण्द्धमारोइति ॥