पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

vii

of his father Paramardideva. The reign1 of Paramardideva extended from 1163 to 1203 A. ry. while that of Trailekyavarmadeva seems to have lasted till about the end of the first half of the thirteenth century. Our author, therefore, should have flourished between the Second half of the twelth and the first quarter of the thirteenth century A. D.

 Parmaradideva, the author's master--Paramardideva was th& immediate 5ttccessor of Madanavarma, who was defeated by Siddharàja, king of Gujarat.


1 नीलफण्ठजत्तामहोवसमागदेहिं विअदृसामाञ्जिएईि परिअरिदो राआ परमट्टिएबो अत्तणो अमञ्चेण कविणा चच्छराएण विरइदं इासचूड़ामर्णि नाम पइसणं अहिणेदुमादिसदि मवंतं ।

Hãsyachudamani p. 118.
 

वीररसैकघासनावासितोऽयं कालञ्जराधिपतिस्त्रैलोक्यवर्मदेवः कविवत्सराजचरितं किरातार्जुनीर्य नाम व्यायोगमभिनेनुमादिशवे |

Kiràtàrjt1niya p, 1.
 

अथ केिल नीलकण्ठयात्रामहोत्सवसमागतैर्विदग्धसामाजिकैः काल्रञ्जरपतेर्महारानश्रीपरमर्द्दिदेवस्यामा- त्येन कविना चत्सराजेन......

Karpdracharitra p. 23.
 

 2 I. A.. vol. XXXVII 121-124.

 3 c.f. सभायां वैदेशिकेन मट्टेन मणितम्, अहो ! सिद्धनृपतैः सभा मदनर्मण इव मनोविस्मयञ्जननीति । राज्ञा पृष्टः, कोसौ मदनवर्मा नृपः ! !, भट्टः प्राइ, देव ! पूर्वस्यां महोवकं नाम पत्तनं, तन राज्ञ श्रीमदनवर्मा प्राज्ञत्त्यागी भोगी घमाँ नयी च । तस्य च राज्ञः पुरं सद्दस्रशेो दृष्टमपि वर्णयितुं न शक्नोति कोऽपि यदि मम वचोविश्वासो न स्यात्, तदा कोऽपि विदुरो मन्त्री प्रेप्यते, स च विज्ञपयति इति श्रुत्वा मन्त्रिणं प्राद्दिणोत् । सद्द भट्टेन पण्मासान् यावद्विलोक्य पश्चादायातेन मन्निणा विशतम् । श्रीसिद्धभूप ! वयमितः प्रहितास्तन बसन्तोत्सवे प्राप्ताः | तन च वसन्तोत्सवे गीयन्ते वसन्तान्दोलकादेिरागैगीतानि । भ्रमन्ति दिव्यगृङ्गारा नार्यः । मवरध्वजघ्भ्रान्तिकारिणो विलसन्ति लक्षशो युवानः । क्रियन्ते प्रतिरथ्यं छण्टनफानि यक्षकर्दमैः | प्रासादे प्रासादे संगीतकानि | देवे देवे मइापूजाः | प्रतिग्रइं सारा भोजनव्यापाराः | राज्ञः सत्रागारे तु कूरायस्रायणानि मुत्कलानि न मुच्यन्ते, किन्तु गर्ताया निक्षिप्यन्ते, यदि मुच्यन्ते तदा सघण्टो हस्सी'निमञ्जाते । रज्ञाटेक्ष्ववारा;' परितः" पुरं भ्रमन्तो” वटिकानि'ददते लोकाय कपूर्रचूणैर्धूलिपर्वोत्सवः: रत्रौ विपणीन् वणिजो न संवृण्वन्ति, उद्धाटान्विमुञ्चन्ति । प्रातरागत्योपविशन्ति ! एवं नीतिः । व्यवसायोऽप्याचारमात्रेणैय लोकानाम्, तं विनाऽपि प्रकारान्तरैरपि सिद्धार्यत्वात् । राज्ञा तु मया न दृष्टः । इदं तु थुतम् । नारीकुञ्जरः स सभायां कदाऽपि नोपविशति केवळं इसित्तललितानि प्रत्यश् इन्द्र इश्व तनोति । एवं मन्विवचः श्रुत्वा सिद्धराज्ञैोऽमितसैन्यैर्महोबकं प्रदितः प्रतस्थे | तदासन्नक्रोशाष्टकप्रदेशे तस्यौ | क्षुभितो देशः | स्यानाञ्चलितं महोबकपत्तनम् । प्रधानैर्मदनवमो दिव्योद्यानस्थः स्त्रीसइससमावृतो विज्ञतः स्वामिन् ! गौर्जरः मिद्धराज्ञ उपनगरमायातोऽस्ति, स कथं निवर्तनीयः | मदनवर्मणा स्मित्वा भणितम् | सिद्धराजः सोऽयं यो घरायां द्वादशवर्षाणि विग्रइायास्यात् | कबाटी राजा वाच्यः स भवद्भिर्यदि नो भुवं जिघृक्षसि तदा युद्धं करिष्याम;, अयार्थेन तृप्यसि तदाऽर्थ ग्रद्दाणेति | ततो यद्याचते स वराकस्तद्देयं भवद्भिः, न वयं घने दत्तै त्रुटयामः ।