पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ix

He is well known as Patamàla to the readers of the Chanda Ràsà. ( Mahobà Samaya). The defeat of Pararmardideva at the hands ०f Prthrvfràja 'is confirmed by the short inscriptions recorded by the order of Pthviràja at Madanapttra in 1183 A. D. Later on he `was attacked and defeated by Kutb-ud-din Ibak in 1203 A. p- Shortly after this defeat he died a natural death. Kàlinjara seem1s to have been soon recovered by the Chandels as Trailokyavrarma is also called,' like his fathetr, Kàiinjaràdhipati (lord of Kàlinjara) . Paramardideva `was liberal. That he was a man of letters and a poet too is testified by his composition of a long Prasasti to Siva,* ‘which, however, seems to been composed by Vatsaràja, as it contains the verse (दास्येऽष्ई) found in the Karptàracharitra.

 The Manuscript material--The present edition of 'Vatsaràja’s dramas is based on two palm-leaf mss. of the works hitherto known. The first consisting of 183 leaves contains (1) Hàsyachudāmani 1-51, (2) Tript1radàha 52-103, (3) Kirātàrjuniya 104-130, and (4) Samudramathana 131-183, while the other contains Karptaracharitra 1-18 and Rukmintharana 1-39. Both cf these measure 14*x1*1/2 and contain 3 to 4 lines containing about 50 letters each and are written in the same hand. These mss. bear


 इत्यादिभि: स्नुतिभिः स्न्तूयमानश्चिरं राज्यसुखमनुबभूव । स च सपादलक्षक्षितिपतिना श्रीपृध्वीराजेन सह सञ्जातविग्रहः समराजिरमधिरूढः स्वसैन्ये पराजिते कान्दिशीकः कामपि दिशं गृहीत्वा पलायनपरः स्वराजघानीमाजगाम । अय तस्य पार्थिवस्यापमानितसर्वसेवको निर्विषयीकृतः पृथ्वीराजराजसभामुपेतः प्रणामान्ते किं दैवतं पूज्यते परमर्द्दिपुरे विशेपात्मुकृतिभिरिति स्वामिनादिष्टस्तत्कालोचितं काव्यमिदमपाठीत् |

मन्दश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृध्णार्चने
   स्तब्घः शम्मुनितम्विनीप्रष्पातिषु व्यग्रो विधातृग्रहः ।
नाथो न: परमर्घनेन वदनन्यस्तेन संरक्षितः
   पृथ्वीराञ्जनराधिपादिति तृष्यं तत्पत्तने पूज्यते ॥

 इति स्नुतिपरितोषितेनानुजग्राइ ।

       प्रबन्धचिन्तामणि pp. 229-300

1 अनारतादानपरम्पराभिर्निर्वेदमायाति कदाचिदुर्वी । बिमर्ति तत्पूर्वमिव प्रद्दर्प मुहूःप्रदानैः परमर्द्दिराजः ॥

Triptradiha I. 4.

 युष्माभिर्यौगपद्येन सर्वकामार्थसिद्धये | परमर्द्दिनरेन्द्रो वा समुद्रो घा निपेत्र्यताम् ॥

 कविवत्सराजविरधितस्मुद्रमयनसमवकाराभिनयेन नः परमर्द्दिदेव एव यूरिताशेषमनोरथः समुद्रो भवेिथ्यति |

       Samudramathana p. 150.

2 J. A. S. B. vol. XVII p. 313.

 cf. also एष श्रीपरमर्द्दिदेवनृपतिर्निःसीमविद्यानिधिर्नृनं वागधिदेवता भगवती पुम्भावमभ्यागता ॥

       Hàsyachudamani I. 4.