पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
रुक्मिणीहरण ईहामृग


( तत प्रशिति कृप्णलेस्त्यव्यग्रहस्ता रुक्मिणी मकरन्दिका च )

 रुक्मिणी-( सानुतापं नि श्वस्य) णृणं मए जम्मन्तरे चंदसेहरस्स पडिघिवं येव आराहिदं, जं एअस्स सुहअस्स आलेक्खमेत्तेणं येव मं हअविही विप्पआरेदि । सहि मअरंदिए! चुक्का भअवदी सुवुद्धी सुवच्छला अ, जं तार्हि ण कावि तत्थ सोलहसहस्समज्झे गोवी ताइं अव्भत्थिदा जेहिं कन्हस्स पिअत्तणं पावीअदि । ( नि श्वम्य ) अहवा दैवहदाए मह दीणात्तणमिणं । णहु भग्गाइं दिण्णाइं होन्ति । ता एदं येव अभालेक्खं अविअन्हं विहावेमि [१] ( इति तथा करोति )

 मकरन्दिका-( स्वगतं साशङ्कम्) सुट्ठु उत्तम्मदि भट्टिदारिआ । ता कहिं विलंविदा सा णिाक्करुणा भअवदो सुचुद्धिआ सुवच्छला अ[२]

(तत. प्रविशति सुबुद्धिः सुवत्सला च )

 सुवुद्धिः-( रुक्मिणीं विभाव्य अपवार्य ) अपि सुचत्सले ! कृप्णालेख्पलीनमानसा रुन्क्मिणी न पश्यत्यावाम् । तदेहि मकरन्दिकां सन्ञ्ज्ञया निवार्य निभृतमस्याः पृष्टे भवावः | ( इति तया तिष्ठत )

 ( विभाय साश्चर्यम्) अहो ! अभिनिवेशनिविडता रुक्मिण्याः। तथाहि--

मुहुर्निःश्वासानां परिमलतरङ्गेपु तरलं
 मुहुर्लीलाम्भोजे श्रवपाकमले चार्पितपदम् ।
न लोलाक्षी वेत्ति भ्रमरमविरामध्वनिभरं
 मुरारेरालेख्ये लयमयमना निर्भरमियम् ॥ ४ ॥

 रुक्मिणी--( आलेख्यमवलोफयन्ती सोत्क्ण्ठम्) ध[३]ण्णाओ ताओ गोवीओ जाओ मअणुम्हाकरम्विदाओ एअस्स सुहअस्स इमस्सिं लाअण्णदीहिआअम्मि विहरन्ति । ( निरूप्य दीर्घमुष्प्ण च नि श्वम्य ) कुदो एस एआरिसो अम्हा रिसिर्हि--( इत्यर्धोक्त्तौ प्तास्रं सगद्गदम् )


  1. नून मया जन्मान्तरे चन्द्रशैखरस्य प्रतिविम्बमेवाराधित, यदेतस्य सुभगस्यालेख्यमात्रेणैव मा हतविधिर्विप्रतारयति । सखिपमकरन्दिके । विस्मृता भगनती सुयुद्धिः सुवत्सला च, यत्ताभ्या न कापि तन पोडशसहस्रमध्ये गोपी तानि भाग्यानि अभ्यर्थिता, यै. कृष्णस्य प्रियत्व प्राप्यते । अयवा दैवहताया मम दीनत्वमिदम् । न खळुभाग्यानि दत्तानि भवन्ति । तदेतदेपालेख्यमविनृष्ण विभावयामि ।
  2. सुष्टु उत्ताम्यति भर्तृदारिका । तदङत्र विलम्निता सा निष्फरुणा भगपती सुबुद्धिका सुवत्सला च ।
  3. धन्यास्ता गोप्य. या मदनोप्मक्रम्विता एतस्य सुभगस्य अस्या लावण्यदीर्घिकाया विद्दरन्घ्नि । कृत एप एतादृशा अस्माहशीना--