पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
वत्सराजप्रणीतरूपकसङ्गहे


 सुचुद्धिः-अनुमरणेऽपि विसंवदितं मम सुवुद्धित्वं, न तु तव सुयत्सलात्वम् ।

 सुव°'--भअवदि! जं तुह वियुद्धिविहओ मन्तसत्तीवि विसंवदइ तं रुप्पिणीए[१] दुद्दैवं अवरज्झदि । कन्हो उण रुप्पिणिं परिहविस्सदित्ति ण मह हिअअं पत्तिआअदि । भअवदीए वि तत्थ कन्हपरिअणादो एदं विदिदं येव-----

जावच्चिअ हरिहिअए रुप्पिणिणामंति अकखरो मन्तो ।
संचरिओ तावच्चिअ उव्वसिअं इअरदइआहि ॥ ३ ॥

 ता नंदञ्असहाअत्तणेणवि सहला भविस्सदि भअवदोए मन्तसत्ती[२]

 सुचुद्धिः-सुवत्सले ! एहि तावदाश्वासयामो वत्साम् ।

 सुवत्सला-भअवदि ! तीए आसासणत्थं पेसिदं मह मअरंदिआहत्थे कन्हस्स आलेक्खं । ता एदु भअवदी । कन्हसिविरं गदुअ अलक्खिदा सव्वं जाणिअं तुरिदमुघसप्पम्ह रुप्पिणि[३]

 सुघुद्धिः-सुवत्सले ! अद्यापि पदि त्वमित्थं सोत्साहासि, तट्टहाण लक्मिणीसनाथमालेख्यं । येन कृप्णो विलोभ्यते ।

 सुवत्सला-ता इमिणा मग्गेण सुरेहं चित्तअरं आलेक्खसणाहं नन्हिअ गमिस्सा[४]मो ।

( इति निश्य्क्रान्ते )

विप्कम्भकः



  1. भगवति ! यत्तव बुद्धिविभवो मन्त्रशक्त्यपि विसवदति तत् रुक्मिण्या दुर्देवमपराध्यति । कृष्णुः पुनः रुक्मिणीं परिभविष्यतीति न मम हृदयं प्रत्ययते । भगवत्या अपि तत्र कृण्णपरिजनादेतद्विदितमेन ।

    यावदेव हरिदये रुक्मिणीनामेति अक्षरो मन्त्रः ।
    सश्चरेितः तावदेय उद्वसितमितग्दयिताभिः ॥ ३ ॥

  2. तन्नन्दकसहायत्वेनापि सफला भविप्यति भगवत्या मन्त्रशक्तिः ।
  3. भगवति ! तस्या आश्वासनार्थे प्रेपितं मम मकरन्दिकाया हस्ते कृप्णस्यालेरयम् । तदेतु भगवती । कृप्णशिविरं गत्वा अलक्षिता सर्वे ज्ञात्वा त्वरितमुपप्तर्पाव रुक्मिणीम् ।
  4. तदमुना मार्गेण मुलेरपं चित्रकारमालेख्यसनाथं गृहौत्वा गमिप्यानः ।