पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीयोऽङ्कः,


( ततः प्रविशति सुबुद्धिः )

 सुबुद्धिः--(दीर्घमुष्णं च निःश्वस्य) अहह ! सुकष्टः कन्यकाभावः। तथाहि--

हृदयं मदनायत्तं वपुरायत्तं च गुरुजनस्यैव ।
मरंणं दैवा॒यत्तं कथं न सीदन्लु कुलकन्याः ॥ १ ॥

 अहो ! मे सुवुद्धेर्द्वर्युन्द्वित्वं, यदहं स्वात्मारामस्वैरविहारहरिणी कशमलमनुप्यप्रेमाङ्कुरलालसा स्वयमेव मोहपाशे आत्मानं पातितवती । तदिदानीं रुविमणीप्राणात्यये सकलङ्कं मे जीवितम् । सकलङ्का भवानीमन्त्रोपदेशशक्तिः । इपमेव चार्गला रुक्मिणीप्राणानां यदत्र वरयात्राव्यपदेशेनापि कृप्णागमनम् ।

शारद इवैप दिचसः सुखयति शोपपति रुक्मिणीमनिशम् ।
कृप्णघनागमशिशिरः शिशुपालखरातपः क्रूरः ॥ २ ॥

 ( द्विशो विमाव्य । स्यित्वा चमत्कृत्य)आः ! क्क नु प्रस्थिन्नास्मि ।( सवैलक्ष्यम्) कथं रुक्मिणीमन्दिराय प्रस्थिनाया मम पदान्यन्यतः प्रवृत्तानि ! । ( निरूप्य ) भवत्वनेनैव पथा व्रजामि । अयमेव हि धात्रेयिकायाः सुवत्सलाया रुक्मिणीभवनगमनाय पन्थास्तदिह मा कदाचिहुःखसंविभागाय सापि मे मिलति ।

(ततः प्रविशति सुवत्सला )

 सुवत्सला-भअवदि सुवुद्धिए ! कर्हि उण तुरिदपदं परिक्कमसि । पडिवालेसु म[१]

 सुबुद्धिः-(परिवृत्यावलोक्य ) कथं पृष्टतः समेति सुवत्सला ! ( त्थित्वा ) एहि वत्से ! एहि[२]

 सुव०-मिलिदम्हि । चलदु चलदु इदाणिं भअवदी । कहिं उण गम्मइ ? ।

 सुचुद्धिः--( दीर्वे निं,श्वस्य ) कुत्र्यान्यत्र ? ।

 सुव०--रुप्पिणीए भवणं पत्थिदा भअवदी ? । (सास्रम्) भअवदि ! तुह सुयुद्धित्तणं मह सुवच्छलत्तणं पि विसंवदितं । “"" रुप्पिणीए दोलाधिरूद्वब्व दोलह जीविदासा [३]


  1. भगवति सुघुद्धिके ! कुत्र पुनः त्वरितपदं पग्क्रिामसि ? । प्रतिपालय माम् ।
  2. भिलितारिम । चलतु चलतु इदानी भगवती । कुत्र पुनः गम्यते ? ।
  3. रुक्मिण्या भवनं प्रस्थिता भगवती ?! भगवति ! तव सुबुद्धित्वं मम सुवत्सलात्वमपि त्रेिसंवदितम् । रुकिमण्या दोलाधिरुदेव दोलते जीविताशा ।