पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
वत्सराजप्रणीतरूंपकसेङ्कहे


 रामः-( समाकण्र्य सहर्षमुचैः') अयि'हस्तिपक ! साधु साधु दिष्टया वृत्ता मम दन्तिनो मदक्ष्रीः । मा विपीद । भविप्यति फलमस्याः ।

नहि नहि वरयात्रा केवलं कोमलेयं
 रणभुवि भवित्नारोऽमुत्र रोमाञ्चकाराः ।
समदरिपुनरेन्द्रस्थूलवक्षःस्थलास्थि-
 क्रथनकटुरवास्ते दन्तिदन्तप्रहाराः ॥ २२ ॥

 अथि कृप्ण ! तद्रयं सर्वेऽपि निजनिजभवनं गत्वा प्रयाणाय सज्जीभवाम: ।

( इति निप्क्रान्ताः सर्वे )

द्वितीयोऽङ्कः