पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
रुकिमणीहरण ईहामृगः ।



 राम्ः-(सरोपोपहाप्तम्) अयि मन्त्रिणः!। किमद्यापि मन्त्रयन्ते भवन्त? ।

 अधवा --

 वेगादुच्चाटयन्ती सुचिरमुपचितं क्षात्रधर्मप्ररोहं
  किं स्तुत्यो मन्त्रशक्तिः स्फुरति निरुपमा कापि सन्मन्त्रिणां वः ।
 क्रोधाग्निस्तम्भिका या दनुजदमयितुर्मानसं मोहयन्ती
  दृप्तक्ष्मानाथनारीनयनयुगजलस्नम्भमाविप्करोति ॥ ९ ॥

 उद्धवः-( सावक्षहासम् ) अयि राम ! वैरिवर्ग एव विजृम्भतां भवतः प्रकोपः । इह सम्प्रधारितमेव प्रयाणम् । प्रियंवद ! आहुयन्तां मौहर्त्तिकाः ।

 रामः-( सोपहासम् ) किमनेन मुधा विस्तरेण ।

सर्वे ग्रहाः प्रसन्ना नन्दकमुष्टिग्रहानुकूल्येन ।
आयासो गणकानां मिथ्या ग्रहगणितविस्नारैः ॥ १० ॥

 अपि च'---

 व्योन्नि प्रहित्य मुशलं ग्रहमण्डलीं ता--
  मावर्त्य साधु घटयामि तथा यथाऽऽत्थ ।
 उञ्चावचस्थितिविपर्ययतोऽनुकृला
  सम्पादयिप्यति समीहितसिद्धिमेव ॥ ११ ॥

 उद्धवः- ( सप्रश्रयम् ) अयि प्रलम्वारे ! घर्मोद्धाराय कृनावतारा भघन्तस्तन्मैवम्।

सिद्धयन्ति कामा वलिनां वलेन
 लोकस्थितिः किन्तु न लङ्घनीया ।
दृष्टयैव संहर्त्तुमलं गिरीशः
 शन्नुच्छिदे स्न्नयति त्रिशूलम् ॥ १२ ॥

 रामः-(सोत्साहम् ) अयि आङ्गिरसशिाप्य सर्वज्ञशिरोमणे ! अहमेव तव मन्त्रगर्ति सफलीफरोमि । आनय मौहर्त्तिकान्, परिनिष्टीयतां विवाहलग्रम् ।

आमुक्त्तकङ्कणभुजो मधुकैटभारि-
 रत्रैव तिष्ठतु विवाहदिनप्रतीक्षः ।
वीरेण तेन सहसा सह रुकिमणैव
 तां रुकिमणीमहमिहैव समानयामि ॥ १३ ॥