पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
वत्सराजप्रणीतरूपफसङ्ग्रा


किं तेपु ते नयनगोचरतां गतेपु
 वन्ध्यो भविष्यति शरासन एप शार्ङ्गः ॥ ६ ॥

 अत्र्कूरः-- ( सप्रश्रयम् ) अपि देवकीनन्दन ! किं चेदिराजनगराय किमुत कौण्डिनपुराय दीयतां प्रयाणमिति संशथान्धकारे भवतु देवस्य म्होत्साहविशेपः ।

( दीपकः प्रविश्य )

 दीपकः-( सप्रगाभं सप्रश्रयम् ) देव ! प्रेपितोऽस्मि रामेण कौण्डिनपुराय प्रयाणकं कारयितुम् ।

( कृष्प्णः सस्मितमक्रूरमुखमीक्षते )

 अत्र्कूरः-भद्र दीपक । विज्ञपय गत्वा वलदेचमिहागमनाय । सिद्धमेवैतत् ।

 कृष्णः-प्रेपित एव मया तत्र मेिर्पवदः ।

 प्रियं०--( प्रविश्य ) देव ! आगदो एस समररणरणञ्अजागरेण कहृकहवि गमिदजामिणीसमओो रामवीरो[१]

( तत:प्रविशति रामः )

 कृष्णः--( ससग्भ्रमम्) आसनमासनमत्रभवते ।

( प्रियंवद् आप्तनमुपनयति । रामः सर्वान्यपेचितं सम्भाव्योपविशति )

 कृष्णः----( रामं विभाव्य स्वगतं सहर्पर् )

विघ्वस्तरित्रपुरीपुरीपरिवृढः प्राप्तैव सा रुकिमणी
 रुकमी सोपि निराकृनाहवभरः क्लैव्यैकपात्रं कृनः ।
इत्थंसिद्धमिवावगत्य रुचितं बाढं मनः प्रीयते
 द्दष्ट्वोंत्साहचिभूषणं वपुरिदं त्फारं प्रलम्वद्रुहः ॥ ७ ॥

 उद्धवः ---( सहर्पाक्ष्चर्ये स्वगतम् ) अहो । सर्वातिशायिता वीराणाम् ।


 तथाहि -

 दृष्टे वले वलीयसि सङ्कम॒ति शौर्येमस्मदाघेऽपि ।
 गलहस्नित इव सहसा निष्क्रामत्युपशमो हृदयात् ॥ ७ ॥


  1. देव! आगत एप सप्नररणरणकजागरेण कयं कयमपि गमितयामिनीसमयो रामबीरः ।