पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
वत्सराजप्रणीतरूपकसङ्गह


 उद्धवः-अपि राम ! मैवं मैवम् ।

वातान्दोलचलाचलघ्वजपटक्ष्रेणीमिलन्मण्डपे
 सिञ्जनोत्कददुन्दुभिध्वनिमये सङ्गामलीलाङ्गणे ।
उद्वाहं विजयश्रियः क्षितिभुजामग्रे गुरूणां हरिः
 कृत्वा भीष्मकपुत्रिकापरिणयं पश्चात्करिष्दयत्यसौ ॥ १४ ॥

 कृष्णः-(सप्संरम्भं सोपहाप्तम्) युज्यन एव ज्येष्ठस्य वलदेवस्य। तथाहि---

अरिप्टस्य ध्वंसः कपटहयकेशिप्रमथनं
 स चाणूरच्छेदस्नदपि मथुरानाथदलनम् ।
इति स्वल्पोघोगे निकपितभुजं दारुणनरे
 दयालुस्तालाङ्क कथमिव रणे योजयति माम् ॥ १५ ॥

 रामः-( सहर्षहाप्तम् ) अयि मन्त्रिणः !

मनःकुटीरे मधुकैटभारेरभ्युद्यतः क्रोघहुताशनोऽयम् ।
इहैव दुर्वुद्धिसमिद्भिरास्तां प्रयाणमाङ्गल्यविघानहोमः ॥ १६ ॥

 अपि मधुकैटभारे!तदुत्तिष्ठाभिवाद्य पिनरौ विजयप्रयाणाय सज्ञीभवावः।

( ततः प्रविशति वसुदेवो देवकी प्रतिहारी च )

 प्रती०-इदो इदो एदु देवो, इदो इदो एदु देवी[१]

 रामः--( विलोक्य सहर्पम् ) अयि कृप्ण ! कृष्ण ! पश्य पश्य स्मरणमात्रादेवोपस्थितौ पितरौ । तदनेन सुनिमित्तेन मनोरथसिद्धिमपि तव द्रागभिमुखीं विभावयामि । तदुभ्युत्तिष्ठावहे तावत्पितरौ । ( इ॒युत्याय नाटयेन प्रणमतः )

 वसुदेवः-( उभौ शिरस्याघ्राय ) अयि रामकृप्णौ ! न जाने किमाशासे भवतोः | भूयास्तां समस्तमनोरथपात्रं भवन्नौ ।

 देवकी-अजरा अजेआ अहो नु मह पुत्तआ[२]

 ( उद्धवाद्याः तपम्भ्रममुत्थाय प्रणमन्ति । प्रर्तीहारीं प्रियंवदा चासनान्युपनयतः । सर्वे यथोचितमुपविशन्ति )

 कृप्णः--( स्वगतं सहर्पोकिण्ठम् )


  1. इत इव एतु दे॒वः, इत इतो एनु॒ देवी ।
  2. अजरौ अजमयौ अहो मम पुत्रकौ ।