पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
रुकिमणीहरण ईहामृगः ।


 दीपकः-क्रोघनः प्रलम्वारिस्तदहं यथादिष्टं सम्पादयामि । त्वमपि निजनियोर्ग सम्पादय ।

( इति निष्क्रान्तौ )

विप्र॒कम्भकः


( ततः प्रविशति सभामण्डपे यथानिर्दिष्टः कृण्णः )

 कृष्णः-( स्वग्तं सोत्कप्ठं सरोपम्) अहहद् !

तरलयतः स्मररोपौ दुर्मदरिपुमदनकेलिरमणीयौ ।
मां पाणिपोडनविधौ रुकिमण्या असिलतायाश्च ॥ २ ॥

 अपि च----

अहो ! मदनप्रभावयैभवम् ।

श्रुतिपरिचयमात्राच्चारुनेत्रा प्रिया सा
 हदमपि गृहीत्वा किम्करं मां करोति ।
यदयमदययुद्दोन्मर्दलीलारसोऽपि
 स्फुरति तदनुरोधादेव विद्वेपिपेपी ॥ ३ ॥

 तदेयं तायत् । (प्रकाशं सक्रोघम्) अयि सुमन्त्रिणः! किमुच्यते युष्मासु ।

दम्भोलिरुत्पलपलाशमृदुस्तदग्रे
 यैरक्रिपन्त परमाणुचयैभैवन्तः ।
तैर्द्दसवैरिपरुपाक्षरतीक्ष्णटङ्कै-
 र्येपामफारि गृट्दयेपु न कोऽप्युपाधिः ॥ ४ ॥

 सात्यकिः-( ग्तावज्ञम् ) अयेि जनार्दन ! विज्ञपयामि ।

ये केचिन्मदयेगलुप्समनयो ये यातघातृलिता
 ये गर्वग्रहलङ्घित्ता विकृतिकृत्ट्टद्वः स येभ्यो यमः ।
तेपां की पुम्पाक्षरेपु गणना हामः परं युज्यते
 दुर्वृत्तोचितदण्टपातनविघौ कस्तेपु दोलायते ॥ ५ ॥

 कृष्णः-( सहर्पम् ) तदिदार्नीं किं विलम्वेन ? ।

 उद्धवः-( समिनम् ) कृप्णा ! किमीत्सुक्येन ? ।

दर्पोत्फटाः प्रतिभटारून्वयि सम्युग्वीने,
 यास्यन्ति क्रिन्नु परिहत्य रणोत्सवं ते ।