पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयोऽङ्कः

( तत प्रविशतेि प्रियवदः)


 प्रियंवदः-( पुरोऽवलोक्य ) कधं एसो देवोए रेधदीए सोविदल्लो अधयदीवओ इदोमुहं परिक्कमदि। ता जाणेमि इमादो रेघदीरमणबुत्तन्तं । (उपसृत्य) अय्य दीवअ ! एसो पियंवदो पणमदि[१]

 दी॒पकः-दैत्या॒रिप्रसादभाजनं भूयाः ।

 प्रियं०-अय्यदीवअ । पडिवुद्धो बलदेवो[२] ? ।

 दी॒पकःकदा प्रसुप्तो वलदेवः ? ।

 प्रियं०-( ससम्भ्रम साश्चर्यैम्) अहो ! कोयसमावेसो महावीरस्स । ता किं समग्गं घ्येव जामिणिं जागरिदो[३]

 दीपकः-

भत्तान्सल्ल्य कुञ्जरान्हरिवरान्पर्याणयोज्जागरा-
 न्शौर्यस्यावहसरोऽद्य तिष्टत भटाः कष्टं क्क नष्टा द्विपः ।
उत्स्वप्नायितभङ्गिभिर्मुखरितः क्रूराभिराभिर्मुहुः
 क्रोधोत्सेधमहन्तरयविरलां निद्रां सिपेवे वलः ॥ १ ॥

 प्रियं०-कहिं पुण अप्यो पत्थि[४]दो ? ।

 दी॒पकःप्रेवितोस्मि प्रयाणारम्भाय बलदेवेन देवकीनन्दनसकाशम्।

 प्रियं०--अहं उण कामवालं आणेढुं कण्हेण पेसिदोम्हि !चिट्टदि कन्हो उद्धवअक्कूरसञ्चइसहिदो सहार्मडवम्मि । ता एदु अय्यो । सहिदय्येव वलभद्दवणं गच्छम्ह[५]


  1. कथमेप देव्या रेवत्या: सौविदल्लं आर्यदीपक हतोमुखं परिक्रामति । तज्जानामि अस्माद्रेवतीरमणयृत्तान्तम् । आर्यदीपक । एप प्रियवद प्रणमति ।
  2. आर्यदीपक । प्रतिबुद्धः बलदेव ? ।
  3. अहो कोपसमावेशो महावीरस्य । तर्तिक समग्नामेव रात्रिं जागरित ? ।
  4. कुत्र पुन' आर्यः प्रस्थित '? ।
  5. अहं पुन कामपालमानेतु कृष्णेन प्रेपितोऽस्मि । तिप्ठनि कृष्ण उद्धवाक्रूरसात्यकिसहित सभामण्डपे । तदेतु आर्य । सहितावेप वलभद्रभवन गच्छाव ।