पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
रुक्मिणीहरण ईहामृग ।


 अक्रूरः-एवमेवास्तु । सम्पति हि प्रतीचीप्रयाणोत्सुको वर्त्तते गभस्तिमाली।

(नेपश्ये)

यामानिमान्कतिपयानपराम्बुराशि-
 सौधस्थितो गमय मीलितरशिमनेत्रः।
सृर्य ! प्रसीद् पुनरभ्युद्याधिरूढः
 प्रहादयिष्यसि जगन्नवकान्तिकान्तः ॥ २८ ॥

 रामः-( श्रुत्वा सहर्पम् ) अहो ! सदुपश्रुतिः ।

 कृष्णः--उपश्रुत्या प्रबोधितोऽस्मि । तदेहि भवने यामिनीमेतां समर र्गलामतिवाहयावः

( इति निष्क्रान्ताः सर्वे)

प्रथमोऽङ्कः


-