पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
वत्सराजप्रणीतरूपफसङ्कहे



चपलचटकडिम्भे दातुमिच्छोक्ष्चपेटं
 कथमिव वत लज्जा तस्य नैयोज्जिहीते ॥ २३ ॥

 रामः--कृप्ण ! कृप्ण ! तिष्ठ नैप विलम्बावसरः ।

क्षुद्रक्षन्नियकीटकैरविदितक्षात्रव्रतैः कल्पितं
 वाक्पारुष्पमपावनं कलयतोर्मत्कर्णयोर्दारुणम् ।
प्रापक्ष्चित्तविधिर्भविष्यति दलत्तत्कीकसोल्लासिता
 तेपां कण्डननिःस्वनेन मुशलैर्युद्धणोदूखले ॥ २४ ॥

 कृष्णः-( ससंरम्भम्) आः ! किमकृष्णा पृथिची यदित्थमुत्ताम्यसि ।

मत्कारणेन गुरुणा मम दुर्मदारि -
 फ्रूराक्षरक्ष्रवणदुःखमसह्यतेदम् ।
कृष्णोऽस्मि चेदहह ! तत्परितोपयिप्ये
 कर्णौ तवोत्कटतदीयवधूविलासैः ॥ २५ ॥

 रामः-( सवात्सल्यम् ) कृप्ण ! कृप्णा ! मैवम् ।

शास्त्रास्त्रविघासु न वालिशोऽसि
 तथापि मे केशव ! वालिशोऽसि |
त्यां रुकिमणीपणिनिपीडनाय
 वरं न योद्धारमहं करिष्ये ॥ २६ ॥

 अक्रूरः-( सहर्पम्) नन्दन्तु यादवाः, यदि द्धेपिनिप्पेपाय रामकृष्प्णावित्थं कृतप्रतिज्ञौ ।

 रामः-( सावेगम् ) अक्रूर ! समाकर्णय वैरिवधविलम्वासहं मम दुष्प्करं नियम्म् ।

द्दसारातिक्षतजमदिरासत्रदातुः शिवाभ्यो
 यावन्नास्प प्रणमति पदौ केशवो रुक्मणी च ।
प्राणेभ्योऽपि प्रिपतरगुणां सम्मदाद्वैतकत्री
 हालां हालाहलमिघ हली मन्यतां तावदेपः ॥ २७ ॥

 अकूरः-अहह ! दुष्करः कृतो रामेण नियमः ।

 कृष्णः-आः! कष्टं कष्टम् ॥ किमकाण्डे नः कष्टमङ्गीकृतमार्येण । अत्र्कूर ! तदिदानां प्रातरेयास्तु प्रयाणोत्सवः ।