पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
वत्सराजप्रणीतरूपकसङ्गहे


यदि त्वादृक्कश्चिद्वत नृपतिपुत्रीं वरपते
 तदानीं कः क्रोघः किमु न शशिानं घाञ्छति शिशुः ॥ १६ ॥

 प्रियं०-ए[१]स उण लेहो सिसुवालेण रुप्पिणीकए पेसिदो । रुप्पिणावि एदं केसवस्स दंसयिस्ससित्ति भणिअ मह हत्थे समप्पिदो ।

(इति द्वितीयं लेखमर्पयतेि )

 अकूरः -- ( वाचयति)

 गतः पुप्टिं वाल्यात्प्रभृति चिरमाभीरभवने
  ततः स्यामिद्रोहव्यतिकरसरूमहिमा ।
 सवैकुण्ठः सूरो यदि हृदि विल॒ग्नोऽस्ति सुतरा-
  मकुण्ठोऽस्मत्खङ्गस्तदयमपि गण्योऽस्तु भवताम् ॥ १७ ॥

 शिशुपालस्य प्रकृतिदुःशीलस्य नेदमद्भुतम् । रुक्मिणः पुनः प्रकृतिवैपरीत्यमिदम् । ( साश्चर्यम् ) प्रियंवद !

 श्रुतो भूतावेशः किमु न भवता तस्य विपमः

 प्रियं०-(विद्दस्य ) ला[२] कधं इअरकज्जे कुसलो ? ।

 अक्रूरः-प्रदत्तोऽयं लेखः किमु न मदिरापानसमये ।

 प्रेियं०--ण[३] हु ण हु ।

 अकूरः-न कृप्णस्तेनान्यो मनसि कलितो भ्रान्तिवशतः ।

 प्रियं०-( सॊपहाप्तम् ) अवरोवि किं कन्हो बलभद्दभादुओ वसुदेवसुओ देयईनंदणो[४] ? ।

 अक्रूरः--धुवं क्रद्धः कालो विघटयति सदुद्धिमचिरात् ॥ १८ ॥

 राम्ः-( ससंरम्भम् )


  1. एप पुनर्लेखः शिशुपालेन रुक्मिणीकृते प्रेपितः । रुक्मिणाऽपि एतं केशवस्य दर्शयि६यसीति भणित्वा मम हस्ते समर्पितः ।
  2. तत्कथमितरकार्ये कुशलः ? ।
  3. न रसट्ठ न रलु% ।
  4. अपरोऽपि किं कृष्णो वलभद्रभ्राता वमुदेवसुतो देवकीनन्दनः ? ।