पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
रुक्मिणीहरण ईहामृगः।


त्वर्दूीयमन्दकान्दोलमासूंते॒नापेि सद्रुमः ।
 वैकुण्ठः कम्यतेऽत्यर्थे रुक्मियाः परमो गुरुः ॥ १५ ॥

 आकर्णितो मया अविनयः शिशुपालस्य । न च विज्ञपयितुं युज्यते तत्र प्रहितमििर्यवदस्यानागमने ।

( नेपय्ये )

 कः कोऽत्र भोः | निवेदयत कौपिडनपुरादागतं प्रिर्यवदम् ।

( प्रतीहारः सहसोपसृत्य प्रियंवदेन सह प्रविशति )

 प्रियंवदः-( सहसोपसृत्य ) एप प्रियंघदः प्रणमति ।

 अकृरः-( उपविश्य ) निवेदयतु भवान् ।

( प्रियंवदः उपविश्य तिष्टति )

 अकृरः-( स्यगतम्) मुखविकार एव व्याकरोति प्रयोजनासिद्धिम् । तदपि पुनः पृच्छामि | ( प्रकाशम् ) प्नियंवद ! विज्ञपय ।

( प्रियंवदः तथैव तूम्र्णीमास्ते )

 अकृरः--प्रियंवद ! किं न विज्ञपयसि ? ।

 प्रियं०--जइ विण्णविदुं उचिदं भोदि ता किन्न विन्नवेमि । को मह तहा विण्पाविदे दुदीअं जीहं दइस्स[१]दि ।

 रामः-( ससंरम्भम्) किन्न विज्ञपपसि यथावृत्तम् ? ! किमिह तवैघ क्रिमप्यागः ? ।

 प्रियं०--( सभयम् ) तदवि अहं न विण्णविस्सं । लेहोय्येय एसो विण्ण[२]वेदु । ( इति लेग्त्रमर्पयति )

 अकृरः-( वाचयति )

पशोदापाः स्तन्यैस्तव तन॒रयासीदुपचयं
 वनान्तेपु भ्रान्तस्त्वमसि सह तैस्तर्णकशनैः ।


  1. यदि वेितयेिनुमुधिवं भयति तर्दिक न विइापामि । फो मम तया विामे द्वितीयां जिक्षां दास्यति ।
  2. तदपि अद्दं न विझपयिध्यामि । लेग एवैय विक्षपयनु ।