पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
समुद्रमथनाभिधानः समवकारः

विचित्ररूपामनुयन्धिरागां
 स्वयं समेनां महते सुखाय ।
कन्यामपूर्वी परिपालयैतां
 माभून्ममायं विफलः प्रयासः ॥ ११ ॥

 सखे कुजम्भ ! उपनय मे पीयूपभाजनम् ।

( कुजम्भः उपनयति )

 वलिः--( पीयूपनमादाय कन्यावेपं वैकुण्ठं प्रवि )----

पीयूपमेतद्दपिते ! गृहाण
 त्वमेव पीयूपमिदं वृथा मे ।
सम्पूर्णाकामा कतिचिन्मुहूर्तै-
 र्भव प्रिये यामि रणोत्सवाय ॥ १२ ॥

( इति पीयूपपात्रमग्रतो धारयति)

 कन्यारूपो वैकुण्ठः-(सकरुणं सगद्गदमिव )समरविजयत्थं पउत्ये अघ्चउ( इत्यर्घोक्त्ते सलज्जमिव सगद्गदम् ) दुवे तिण्णि मुट्टुत्ताइं पडिवालइस्सं । पुणो एदं णिरुवउत्तं तणुं पावअसमागंमि परिच्चइस्सं[१]

 वलिः-(ससन्भ्रमम्.)सुभ्रु! क इदानीं शोफावसरः ? आगतप्रायोऽहम्।

( इति त्वरितपदं निष्त्र्कमति )

 स्त्रीरूपो वैकुण्ठः-( स्वगदं सहर्पम्) सिद्धं समीहितेन महाप्रत्यूहेनेव गनमनेन । तदलमिहस्थितेन । तदेवं तावत् । ( प्रफाशं सलज्जमिव ) पिअसहि ! करेहि हत्ये एदं अमअभाअणं । णिउणिआ खु तुमं । णहु कहवि तुमाहिन्तो एदं पत्र्भट्ठं भोदि । पुणोवि तए एदं आणिदं[२]

( वैननेयस्तया करोति )

 शुक्रः-( स्वगतं साशङ्कम्) आः ! परकरे भवति पोयूपं विशङ्कते च ममात्मा तत्किमत्र करवै । भवतु किमनेन वलेरेव दुर्विलसिनमिदम् ।


  1. समरविजयार्थे प्रवृत्ते आर्यपुत्रे द्वित्रीणि मुहूर्तानि प्रतिपालयिष्ये । पुनरेतन् निरुपयुक्तं तनुं पावऋसमागमे परित्वक्ष्यामि ।
  2. प्रियसखि ! कुरु इस्ते एतदमृतभाजनम् । निपुणिका खलु त्वम् । न खलु यथमपि त्वत्त एनत्प्रध्रष्टं भवति । पुनरपि त्वया एतदानीतम् ।