पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
घद्दराजप्रणीतरूपफसङ्ग्रहे


 वलिः--(सोपहासम् ) गुरो भार्गव ! जानात्येव भवान्वलेर्वलम् । तत्किमिदमुच्यते ? । ( ससरम्भम्)

मद्दोःस्तम्भविघूर्णितेन तरसा येनैव मन्थाद्रिणा
 पाथोधिः स तथा तथा प्रमथितस्तद्द्रच्यजातं ददौ ।
तेनैवाघ वृथा भुजोष्मचपलान् निप्पिप्य दैत्पद्रुहो
 भूयोऽस्याः पितरं करोमि सहसा दुर्द्धर्पहर्पोत्कटम् ॥ ७ ॥

 शुक्रः--- दैत्यपते ! कृतामृतप्राशनस्य भवतो मृत्युञ्जयस्य सुखावहः समरारम्भः ।

 वलिः ( सगर्वम् ) गुरो ! भैपज्यमात्रमिदं पीयूपमू । किमनेन? ।

असागरोत्पन्नमतीव चित्रं
 पीयूपमेतद्भुजयोर्द्धयं मे
निर्माय यद्वैरिकुलावसानं
 ममामरत्वं सहसा विभर्त्ति ॥ ८ ॥

 प्रतिज्ञात॒मिदं मया भगवतो गुरोः पुरतः ।

पीयूपाभ्यधिकं प्रहर्पसुहितान्संसारयात्रात्यजो
 धारातीर्थगतायुपः प्रतिभटान्कृत्वा रणप्राङ्गणे ।
त्वय्यग्रासनपूजिते कुलगुरौ सार्द्ध सुहृद्वान्घवैः
 मोहिन्या सह कान्तया सरभसः प्राप्नोमि नो वा सुधाम् ॥९॥

 मोहिनीचेपो वैकुण्ठः-( स्वगतं सहर्पम् ) दिष्ट्या भग्नस्तावद्भार्गवस्प मन्त्र । दिष्टया कृतान्तदोलामिव दुप्प्रतिज्ञामारूढो वलिः ।

 शुकः-( सक्रोधम् ) बले ! अवसन्नं दामचकुलं यदेवमसद्ग्रहगृहीतो भवान् । तदप्यववोधयामि भवन्तम् ।

चरित्रं पातङ्गं यदसिशिखिनि प्रापुरचिरा -
 न्महादैत्यास्ते ते मधुमुरहिरण्याख्यनरकाः ।
इदानीं घैकुण्ठः किसु स महिलाभावमूगम-
 घदेतत्प्रागल्भ्यं स्फुरति भवतो दोर्मदमयम् ॥ १० ॥

( वैकुण्ठवैनतेयौ साफूतमन्योन्यमयलोफ्य संवरणं नाटयतः )

 वलिः-(सगर्रम्) गुरो भार्गव ! किं प्रलपसि ? । महिलैघ ममाप्रतो वैकुण्ठः । एतदेव भघतामहमभ्यर्थये-