पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
चत्सराजप्रणीतरूपफसहग्रहे


 वासु०--( स्वगतं सहर्पम् ) हृदय ! हृदय ! दिष्ट्या वर्द्धसे कमलावलोकनप्रत्यासत्त्या । नहि नहि महेशव्याष्टृतयो वृथा भवन्ति । (प्रफाशं सौत्मुम्यम्) त्वरध्वं त्वरध्वं सुरासुराः । भ्रमयन्तु भर्वेन्तो मन्धाचलम् ।

( सर्वे तथा कुर्वन्ति )

 इन्द्रः--{ साश्चर्यं संसग्भ्रमम् ) शाम्यतु शाम्यतु ताचन्मथनावर्त्तः । अयनरति किमपिसौम्पतरं वस्तु ।

(सर्वे साश्चर्ये निरूपयन्ति )

 वासु०-( विलोक्य सवितर्कम्)

समुल्लसत्सौम्यम्होमहोर्मिः
सहोदरः किं भवित्तायमिन्दोः ।
अपूरको नेत्रमहोत्सवस्य
मध्ये स तादृङ् न तु कालिमास्ति ॥ ५५ ॥

 इन्द्रः-( निरूप्य साश्चर्यम्) अहो ! सहसैव निर्गत्प स्फुटीवमूव स्त्रीरूपमिदम् ।

 वासु०-( विभाव्य सान्यर्येम्) अहो ! स्रूपमस्याः ।

अधिञ्जलनिधिगर्भ कोऽपि लावण्यवार्द्धि-
र्निवसनि जननिरस्यास्नत्र ननं वमूव ।
भवति हि कघमिर्न्थ योग्यनाऽस्यैव वार्द्धे-
रमृनफरसुधाघा यत्प्रसृतिः प्रश्ट्रात्पा ॥ ५६ ॥

 अपि घ---

अस्याः स्फृरत्कान्तिविमूपिनाव्घेः
कल्लोलदोलानरलाद्गयष्टेः ।
आपृरयन्त्याः ककृभोऽक्षिपझै-
राफन्पमेपाभरणन्यमेनि ॥ ५७ ॥

 (प्रत्पभिज्ञाप स्वगतं सोटफष्ठम्) नूनमिपं गद्गया आलिरुय कधिना मा पपोभिपुस्त्री भविप्पति । तधादि ----