पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
समुद्रमथनाभिधानः समवकारः

आलेख्ये दृष्ट्घैतां यश्चेतसि परिचयो ममाहुरितः ।
उत्पल्लवः स सहसा सहस्रभासत्वमभ्येति ॥ ५८ ॥

(ततः प्रविशति लक्ष्मीः)

 लक्षमीः--हद्धी ! हद्धी ! अहो मह हअजीवस्स कदिणत्तणं ज एआरिसे वि विसमवैअरे ण णीहरदि । (पुरः कृण्णमालोक्य सप्रत्यमिज्ञमिव ) कघं आलेक्खदिट्ठं तं सुहृअं अणुहरदि एसा रूवरिद्धी । (निःश्वस्य ) अहवा कृदो एआरिसाइं भग्गाइं ? । किं करेमि । तहवि अहिरमदि इघ मे दिट्टो । (इदि अभ्रमवलोक्रते)

 वासु०-(स्वगतं सद्वर्षम्) हृदय ! दिष्ट्या वर्द्धसे । महत्यपि सम्भ्रमे साकृतमिव दृष्टमस्याः । तथाहि-

साभोगवेगमथनक्लमम्भृतोप्म-
 क्षीराव्घिवोचिपटलीपरितापितानि ।
अङ्गानि मे शिशिारयन्ति सरोम्हाक्ष्या
 अक्लिष्टमुग्धलहरीसुह्टदः कटाक्षाः ॥ ५९ ॥

 महेशः-(लक्ष्मीं दृष्ट्वा स्वगतम्) नृनमिपं सा भाविनी पुरुपोत्तमस्य वल्लभा लक्ष्मीस्तदेवं तावत् । (प्रकाशं साकूतम्.) अयि पुरुपोत्तम ! समुद्धरैतामद्वितीयामशरणां पाणिग्रहणेन योपिनम्[१]

 लक्ष्मीः-(स्वगतं सइर्पम्) कघं एसो पुरिसोत्तमो ! । एदं एस कोवि अवरो महाणुभावो आदिशदि ! ता किं अयुकंपिस्सदि मं पाअवर्ह [२]

 वासु०-एप सम्पादयामि शिवनिदेशम् । (इति पार्णि प्रसार्य लक्ष्मीमानयति)

 लक्षमीः ---- (स्वगतं सोत्कठं वैकुण्ठमवलम्बमाना ) अच्छरिअं अच्छरिअं


  1. हा थिकू हा थिकू ! मम हनजीवस्य कठिनत्पं यदंतादृोऽपि विपमत्र्यतिकरे न निःसरति । कयमालेरयदृष्टं तं सुभगमनुद्ग्ति एपा रूपद्धिंः । अववा कुत एतादृशानि माग्यानि किं करोमि । तयापि अभिरमतेऽत्र मे दूष्टिः ।
  2. कयमेप पुरुपोत्तमः । एनमेव फोऽवि अपरो महानुभाव आदिशति । तत्किमनुकम्पिस्यते मां प्रजापतिः ।